यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसपेशी, स्त्री, (मांसस्य पेशी ।) गर्भस्थावयव- विशेषः । यथा, -- “वुद्वुदः सप्तरात्रेण मांसपेशी भवेत्ततः । द्विसप्ताहात् भवेत् पेशी रक्तमांसचिता दृढा ॥ बीजस्यैवाङ्कुराः पेश्यः पञ्चविंशतिरात्रतः ॥” इति सुखबोधः ॥ * ॥ अथ मांसस्य पेशीराह । यथार्थमुष्मणा युक्तो वायुः श्रोतांसि दारयेत् । (यथा, महाभारते । १ । ११५ । १२ । “ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसपेशी¦ f. (-शी)
1. A muscle.
2. The fotus during its early formation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसपेशी/ मांस--पेशी f. a piece of -flflesh Gobh. N. of the fetus from the 8th till the 14th day L.

मांसपेशी/ मांस--पेशी f. a muscle Bhpr.

"https://sa.wiktionary.org/w/index.php?title=मांसपेशी&oldid=342792" इत्यस्माद् प्रतिप्राप्तम्