यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृष्वसेयः, पुं, (मातृष्वसुरपत्यं पुमान् । मातृ- स्वसृ + “मातृष्वसुश्च ।” ४ । १ । १३४ । इत्यत्र “छण्प्रत्ययो ढकि लोपश्च ।” इति काशिकोक्तेः ढक् ।) मातृष्वसृपुत्त्रः । मासितुता भाइ इति भाषा । तत्पर्य्यायः । मातृष्वस्रीयः २ । इति हेमचन्द्रः । ३ । २०९ ॥

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृष्वसेय¦ m. (-यः) A mother's sister's son. f. (-यी) A mother's sister's daughter. E. मातृ a mother, ष्वसृ a sister, and ढक् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृष्वसेय/ मातृ--ष्वसेय m. ( Pa1n2. 4-1 , 134 ) a -mmother's sister's son R.

"https://sa.wiktionary.org/w/index.php?title=मातृष्वसेय&oldid=345340" इत्यस्माद् प्रतिप्राप्तम्