यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामकम्, त्रि, (ममेदम् । अस्मद् + “तवकममका- वेकवचने ।” ४ । ३ । ३ । इति अण् ममका- देशश्च ।) मदीयम् । इति मेदिनी । के, १३८ ॥ (यथा, महाभारते । १ । १०५ । १२ । “ततो मामाह स मुनिर्गर्भमुत्सृज मामकम् ॥”) ममतायुक्तः । इति शब्दमाला ॥ यथा च महाभारते । ४ । ५० । १७ । “अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ॥”)

मामकः, पुं, (माम + स्वार्थे कन् ।) मातुलः । इति मेदिनी ॥ के, १३८ ॥ ममायं वा ममेदमिति बुद्धिर्यस्य । कप् ।) कृपणः । इति शब्दमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामक¦ त्रि॰ मम--इदम् अस्मद् + बुण् ममादेशः। मत्सम्ब-न्धिनि खञ्। मामकीनोप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामक¦ mfn. (-कः-मिका-की-कं)
1. Mine.
2. Selfish. m. (-कः)
1. A miser, a niggard.
2. A mother's brother. E. ममक mine, from मम the poss. case of अहम् I, and अण् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामक [māmaka], a. (-मिका f.)

My, mine, belonging to my side; मामकाः पाण्डवाश्चैव किमकुर्वत संजय Bg.1.1.

Selfish, covetous, greedy.

कः A miser.

A maternal uncle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामक mfn. ( Pa1n2. 4-3 , 3 ) my , mine RV. etc.

मामक mfn. selfish , greedy , a miser L.

मामक mfn. a maternal uncle L.

"https://sa.wiktionary.org/w/index.php?title=मामक&oldid=347882" इत्यस्माद् प्रतिप्राप्तम्