यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायुः, पुं, (मिनोति प्रक्षिपति देहे उष्माणमिति । मिञ् प्रक्षेपणे + “कृवापाजिमिस्वदिसाध्यशूभ्य उण् ।” उणा० १ । १ । इति उण् । “मीनाति मिनोतिदीङां लपि च ।” ६ । १ । ५० । इत्या- त्वम् । “आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) पित्तम् । इत्यमरः । २ । ६ । ६२ ॥ (शब्दः । यथा, ऋग्वेदे । १ । १६४ । २८ । “सृक्काणं घर्म्ममभिवावशाना मिमाति मायुं पयते पयोभिः ॥” “मायुं शब्दं मिमाति निर्म्माति करोति ।” इति तद्भाष्ये सायणः ॥ वाक् । इति निरुक्ते । १ । ११ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायु पुं।

पित्तम्

समानार्थक:मायु,पित्त

2।6।62।2।1

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायु¦ पु॰ मा--यु नाऽनादेशः। देहस्थे पित्ते धातौ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायु¦ m. (-युः) Bile, the bilious humour. E. सि to scatter or diffuse, (through the body,) उण् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायुः [māyuḥ], 1 The sun.

Bile, bilious humour; (n. also in this sense).

Sorcery, bad art.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायु m. (for 2. See. p. 811 , col. 2) bleating , bellowing , lowing , roaring RV. AV. S3rS.

मायु m. " the bleater or bellower " , N. of a partic. animal or of a किम्-पुरुषS3a1n3khS3r.

मायु m. (3. मा; for 1. मायुSee. p. 804 , col. 2)= आदित्यNir.

मायु m. sorcery , witchcraft , bad art(See. दुर्-म्)

मायु m. ( ऊ) AV. xviii , 4 , 4.

मायु mn. ( accord. to Un2. i , 1 fr. 1. मि)gall , bile , the bilious humour L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--belonging to the line of क्रोधवश. Br. III. 8. ७०.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māyu denotes the ‘lowing’ of a cow and the ‘bleating’ of a sheep or goat in the Rigveda,[१] as well as the ‘chattering’ of a monkey in the Atharvaveda.[२]

  1. i. 164, 28 (cow);
    vii. 103, 2 (cow);
    x. 95, 3 (ewe);
    Nirukta, ii. 9.
  2. vi. 38, 4;
    xix. 49, 4 (called puruṣa;
    cf.
    Zimmer, Altindisches Leben, 85, 86;
    St. Petersburg Dictionary, s.v. Māyu).
"https://sa.wiktionary.org/w/index.php?title=मायु&oldid=474254" इत्यस्माद् प्रतिप्राप्तम्