यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारः, पुं, (मृ + भावे घञ् ।) मृतिः । (यथा, बृहत्संहितायाम् । ३ । ३१ । “क्षुन्मारकृद्घटनिभः खण्डो नृपहा विदी- धितिर्भयदः ।”) म्रियन्ते प्राणिनोऽनेन । मृ + घञ् ।) काम- देवः । (यथा, नैषधे । ४ । ७९ । “अनुममार न मार ! कथं नु सा रतिरतिप्रथितापि पतिव्रता । विरहिणीशतघातनपातकी दयितयापि तयासि किमुज्झितः ॥”) विघ्नः । इति मेदिनी । रे, ७६ ॥ (मृ + णिच् + घञ् ।) मारणम् । इति हेमचन्द्रः । २ । ३६ ॥ धुस्तूरः । इति शब्दचन्द्रिका ॥ मारगणोत्पत्ति- र्यथा, -- माकेण्डेय उवाच । “मनोभवस्य वचनं श्रुत्वाथ चतुराननः । विवक्षुरपि तद्वाक्यं श्रुत्वानुत्साहकारकम् ॥ सर्व्वस्य मोहने ब्रह्मा चिन्ताविष्टोऽभवन्नहि । समर्थो मोहितुमिति निशश्वास मुहुर्मुहुः ॥ निश्वासमारुतात्तस्य नानारूपा महाबलाः । जाता गणा लोलजिह्वा लोलाश्चातिभयङ्कराः तुरङ्गवदनाः केचित् केचिद्गजमुखास्तथा । सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः ॥ त्वमेवैषां गणाध्यक्षः पञ्चयज्ञाङ्गभोजिनः । नित्यक्रियावतां तोयभोगिनोऽपि भवन्त्विमे ॥” इति कालिकापुराणे ६ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।25।1।3

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार¦ पु॰ मृ--घञ्।

१ मरणे। मारयति मृ--णिच्--अच्।

२ कामदेवे

३ विघ्ने मेदि॰।

४ धुस्तूरे च शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार¦ m. (-रः)
1. Death, dying.
2. Killing, slaying, destroying.
3. Ob- struction, opposition, impediment.
4. Thorn-apple, (Dhutura4 me- tal.)
5. A name of KA4MA.
6. Love, passion.
7. The devil, the evil one, (in Budd'histic works.) f. (-री)
1. A name of CHANDI4, a form of DURGA
4.
2. Plague, pestilence, epidemic.
3. Ruin. E. मृ to die, aff. घञ्; or in the causal form, with अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारः [mārḥ], [मृ-घञ्]

Killing, slaughter, slaying; अशेष- प्राणिनामासीदमारो दश वत्सरान् Rāj.T.5.64.

An obstacle, hindrance, opposition.

The god of love; श्यामात्मा कुटिलः करोतु कबरीभारोपि मारोद्यमम् Gīt.3; (where मार primarily means 'killing'); Nāg.1.1.

Love, passion.

The thorn-apple (धत्तूर).

An evil one, a destroyer; the tempter (according to Buddhists); सेर्ष्यं मारवधूभिरित्यभिहितो बोधौ जिनः पातु वः Nāg.1.1; Pt.5. 14.

Death. -Comp. -अङ्क a. 'marked by love', displaying signs of love; माराङ्के रतिकेलिसंकुलरणारम्भे Gīt.12. -अभिभूः (भुः ?) an epithet of a Buddha.-अरिः, रिपुः Śiva. -आत्मक a. murderous; कथं मारात्मके त्वयि विश्वासः कर्तव्यः H.1. -जातकः a cat. -जित् m. an epithet of Śiva.

of a Buddha.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार mfn. ( मृ)killing , destroying

मार m. death , pestilence VarBr2S. AV.Paris3.

मार m. slaying , killing Ra1jat. (See. पशु-म्)

मार m. an obstacle , hindrance Va1s.

मार m. the passion of love , god of love Hariv. Ka1v. Katha1s.

मार m. (with Buddhists) the Destroyer , Evil One (who tempts men to indulge their passions and is the great enemy of the बुद्धand his religion ; four मारs are enumerated in Dharmas. 80 , viz. स्कन्ध-, क्लेश-, देवपुत्र-, and मृत्यु-म्; but the later Buddhist theory of races of gods led to the figment of millions of मारs ruled over by a chief मार) MWB. 208 etc.

मार m. the thorn-apple L.

मार m. pestilence (also personified as the goddess of death and identified with दुर्गा) AV.Paris3. Katha1s. Pur.

"https://sa.wiktionary.org/w/index.php?title=मार&oldid=503504" इत्यस्माद् प्रतिप्राप्तम्