यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिषः, पुं, (मर्षति दोषानिति । मृष + अच् । निपातनात् सिद्धम् । यद्वा, मा रिष्यति हिनस्ति “मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः । मारिषो मधुरः शीतो विष्टम्भी पित्तनुद्गुरुः ॥ वातश्लेष्मकरो रक्तपित्तनुद्विषमग्निजित् । रक्तमार्षो गुरुर्नाति सक्षारो मधुरः सरः । श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिष पुं।

मान्यः

समानार्थक:आर्य,मारिष

1।7।14।2।5

अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः। अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिष¦ पु॰ रिष--हिंसायाम् क निषेधार्थकमाशब्देन स॰। नाट्योक्तौ

१ आर्य्ये हिंसानि{??}रकतया तस्य तथात्वम्।

२ तण्डुलीयशाके च अमरः।

३ दक्षमातरि स्त्री मेदि॰ दाप्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिष¦ m. (-षः) A venerable person, (in dramatic language, especially the title of the manager, or principal actor.) mf. (-षः-षी) A potherb, (Amaranthus oleraceus.) f. (-षी) The mother of the sage DAKSHA. E. मृष् to bear patiently, deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिषः [māriṣḥ], 1 A respectable, worthy or venerable man, (used in dramas in the voc. as a respectful mode of address by the Sūtradhāra to one of the principal actors; see U. 1; Māl.1.); शूरो मातामहः कच्चित् स्वस्त्यास्ते वा$थ मारिषः Bhāg.1.14.26.

Amaranthus Oleraceus (Mar. तांदुळजा).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिष m. (perhaps fr. पालिमारिस= मादृश, " colleague " ; See. मार्ष)a worthy or respectable man ( esp. in the voc. as a term of address = " worthy friend " or " dear sir " Page812,1 ; in dram. applied to the manager or one of the principal actors) MBh. Ka1v. BhP.

मारिष m. Amaranthus Oleraceus Bhpr. pl N. of a people MBh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a southern country. Br. II. १६. ५९.

"https://sa.wiktionary.org/w/index.php?title=मारिष&oldid=435234" इत्यस्माद् प्रतिप्राप्तम्