यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुतः, पुं, (मरुदेव । मरुत् + “प्रज्ञादिभ्यश्च ।” ५ । ४ । ३८ । इति स्वार्थेऽण् ।) वायुः । इत्यमरः । १ । १ । ६५ ॥ म्रियतेऽनेन क्रुद्धेन नाम्नीति मृ ङ उत् मरुत् मरुदेव मारुतः स्वार्थे ष्णः । इति तट्टीकायां भरतः ॥ (यथा, मनौ । ४ । १२२ -- १२३ । “अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् । रुचिरे च श्रुते गात्राच्छस्त्रेण च परिक्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥) अस्योत्पत्तिर्यथा, -- कश्यप उवाच । “पुत्त्रस्ते भविता भद्रे ! इन्द्रहा देवबान्धवः । संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥” अञ्जो यथावत् । “संवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । “रासि क्षयं रासि मित्रमम्मे रासि शर्ध इन्द्र मारुतं नः ॥” “मारुतं मरुतां देवविशां सम्बन्धि ।” इति तद्भाष्पे सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।62।2।2

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः। समीरमारुतमरुज्जगत्प्राणसमीरणाः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत¦ m. (-तः)
1. Air, wind.
2. Vital air, one of the three humours of the body.
3. A demi-god, of whom there is a class consist- ing of forty-nine.
4. The trunk of an elephant. n. (-तं)
1. Burnt- offering on conception.
2. The constellation Sva4ti. E. मृ to die, (by excess of it,) उति aff., and the vowel made long; the demi- gods, called Marutas, are said to be the sons of Diti, formed of the divisions of the fœtus in utero, by the Bajra or thunder- bolt of INDRA, and to be named from that deity's addressing the fœtus he thus divided by मारोदीः weep not.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत [māruta], a. (-ती f.) [मरुतः इदम् अण्]

Relating to or arising from the Maruts; व्रतमेतद्धि मारुतम् Ms.9.36.

Relating to wind, aerial, windy.

तः Wind; स कीचकैर्मारुतपूर्णरन्ध्रैः R.2.12,34;4.55; Ms.4.122.

The god of wind, the deity presiding over wind; मनोजवं मारुततुल्यवेगम् Rām-rakṣā.33.

Breathing.

Vital air, one of the three essential humours of the body; प्रविश्य सर्वभूतानि यथा चरति मारुतः Ms.9.36.

The trunk of an elephant.

Ved. A son of the Maruts.

N. of Viṣṇu.

Of Rudra.

ती The north-west quarter.

The daughter of the Maruts or gods; उतथ्यस्य च भार्यायां ममतायां महातपाः । मारुत्यां जनयामास भरद्वाजं बृहस्पतिः ॥ Bu. Ch.4.74; cf. Viṣṇu P.4 19.5. -तम् The lunar mansion called Svāti. -Comp. -अयनम् a (round) window; केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा Bv.2.57. -अशनः a snake.

आत्मजः, सुतः, सूनुः epithets of Hanumat.

of Bhīma. -व्रतम् 'penetrating everywhere', one of the duties of a king (who is able to penetrate everywhere by means of spies); cf. प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चरैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥ Ms.9.36.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत mf( ई)n. or मारुत(fr. मरुत्)relating or belonging to the मरुत्s , proceeding from or consisting of the -M मरुत्s RV. etc.

मारुत mf( ई)n. relating to or derived from the wind , windy , aerial Mn. Hariv. etc.

मारुत m. N. of विष्णुRV.

मारुत m. of रुद्रVarBr2S.

मारुत m. a son of the मरुत्s (applied to वायु, ऊर्ध्व-नभस्, द्युतानor नितान) VS. TS. Br. S3rS.

मारुत m. (= मरुत्)wind , air , the god of wind Mn. MBh. etc.

मारुत m. vital air , one of the 3 humours of the body Sus3r.

मारुत m. breath S3iksh.

मारुत m. a chief of the मरुत्s g. पर्श्व्-आदि

मारुत m. N. of a मरुत्Ya1jn5. Sch.

मारुत m. of अग्निGr2ihya1s.

मारुत m. pl. the मरुत्s (regarded as children of दिति) MBh. R.

मारुत m. N. of a people MBh. ( B. ; C. मडक)

मारुत n. ( scil. ऋक्स्कor नक्षत्र)the constellation स्वातिL.

मारुत n. N. of a सामन्A1rshBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the Wind God, फलकम्:F: a) Br. II. १०. ४३; वा. १०१. १९४; १०६. ५९.फलकम्:/F appointed father of भीम; फलकम्:F1:  Br. III. ७१. १५४; M. ५०. ४९; वा. ९६. १५३.फलकम्:/F with Agni appointed to destroy the Asuras; Soma escaped to the ocean; Indra ordered them to dry up the ocean and they refused to incure this sin; hence were cursed to be born on the earth; did so in one body as Agastya; फलकम्:F2:  M. ६१. 3-१९.फलकम्:/F the lord of गन्धस् or scents. फलकम्:F3:  वा. ७०. ११.फलकम्:/F
(II)--a Pravara of the भार्गवस्. M. १९५. ३१; १९६. १९.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māruta : nt.: Name of a missile.

Mentioned along with Āgni, i. e. the Āgneyāstra (ubhe caivāgnimārute); it was meant to be used by Arjuna against the Kauravas in the war 5. 140. 6.


_______________________________
*3rd word in right half of page p128_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māruta : nt.: Name of a missile.

Mentioned along with Āgni, i. e. the Āgneyāstra (ubhe caivāgnimārute); it was meant to be used by Arjuna against the Kauravas in the war 5. 140. 6.


_______________________________
*3rd word in right half of page p128_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māruta, ‘descendant of Marut,’ is the patronymic of Dyutāna and of Nitāna.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत न.
एक साम का नाम, पञ्च.ब्रा. 14.12.8, सा.वे. 1.359 पर आधृत;-०होम मरुतों को (देय) आहुतियां, युधि 71।

"https://sa.wiktionary.org/w/index.php?title=मारुत&oldid=503506" इत्यस्माद् प्रतिप्राप्तम्