यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूरः, पुं, (मां परेषां वृक्षान्तराणां श्रियं प्रभावं लुनातीति । लूञ् + बाहुलकात् रः ।) विल्ववृक्षः । इत्यमरः । २ । ४ । ३२ ॥ (यथा, नैषधे । १ । ९४ । “स वारनारीकुचसञ्चितोपमं ददर्श मालूरफलं पचेलिमम् ।”) कपित्थवृक्षः । इति राजनिर्घण्टः ॥ (विस्त्व- वृक्षार्थे पर्य्यायो यथा, -- विल्वो महाकपित्थाख्यः श्रीफलो गोहरीतकी । पूतिवातोऽथ माङ्गल्यो मालूरश्च महाफलम् ॥” इति वैद्यकरत्नमालायाम् ॥ “विल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे च ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूर पुं।

बिल्ववृक्षः

समानार्थक:बिल्व,शाण्डिल्य,शैलूष,मालूर,श्रीफल

2।4।32।1।4

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि। प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूर¦ पु॰ मां लक्ष्मीं परेषां लुनाति लू--रक्।

१ विल्वे अमरः

२ कपित्वे च राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूर¦ m. (-रः)
1. A fruit tree, (Ægle marmelos.)
2. The Kapittha tree. E. मा fortune, लू to cut, रक् aff., form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूरः [mālūrḥ], 1 The Bilva tree.

The Kapittha tree. -रम् A Bilva fruit; ददर्श मालूरफले पचेलिमम् N.1.94.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूर m. a species of plant Hcar. (Aegle Marmelos or Feronia Elephantum L. )

"https://sa.wiktionary.org/w/index.php?title=मालूर&oldid=350659" इत्यस्माद् प्रतिप्राप्तम्