यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि डु ञ न क्षेपे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-अनिट् ।) डु मित्रिमम् । ञ न मिनोति मिनुते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि¦ क्षेपे स्वा॰ उभ॰ सक॰ अनिट्। मिनोति मिनुते अमा-सीत् अमास्त। ड्वित् क्त्रि मप् च मित्रिमम्। अनु + व्याप्तिहेतुके परामर्शाधीनज्ञाने। उप + सादृश्यहेतुके ज्ञानभेदे। प्र + यथार्थज्ञाने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि(डुञ्)डुमिञ्¦ r. 5th cl. (मिनोति मिनुते)
1. To cast, to throw, to throw about, to scatter.
2. To measure.
3. To perceive. (This root is not used in classies.)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि [mi], 5 U. (मिनोति, मिनुते; rarely used in classical literature)

To throw, cast, scatter.

To build, erect.

To measure.

To establish.

To observe, perceive.

Ved. To fix in the earth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि (See. 3. माand मी) cl.5. P. A1. ( Dha1tup. xxvii , 4 ) मिनोति, मिनुते( pf. P. मिमाय, मिम्युःRV. , ममौ, Gr,; A1. मिम्येGr. aor. अमासीत्, स्तib. ; Prec. मीयात्, मासीष्टib. ; fut. माता, मास्यति, तेib. ; p. मेष्यत्[?] AitBr. ; ind.p. -मित्यib. , -मायGr. ) , to fix or fasten in the earth , set up , found , build , construct RV. AV. S3Br. S3rS. ; to mete out , measure VarBr2S. ; to judge , observe , perceive , know Ma1n2d2Up. MBh. ; to cast , throw , scatter Dha1tup. : Pass. मीयते( aor. अमायिGr. ) , to be fixed etc. AV. : Caus. मापयति( aor. अमीमपत्) Gr. : Desid. मित्सति, तेib. : Intens. मेमीयते, मेमयीते, मेमेतिib.

मि See. मी.

"https://sa.wiktionary.org/w/index.php?title=मि&oldid=351842" इत्यस्माद् प्रतिप्राप्तम्