मितस्य अर्थ तर्कित अस्ति।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मितः, त्रि, (मा + क्तः “द्यतिस्यतिमास्थामित्ति किति ।” ७ । ४ । ४० । इत्याकारस्येकारा- देशः ।) परिमितः । शब्दितः । क्षिप्तः । इति माधातोमिधातोश्च क्तप्रत्ययेन निष्पन्नम् ॥ (यथा, भागवते । ८ । १३ । ३६ । “राजंश्चतुर्द्दशैतानि त्रिकालानुगतानि ते । प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्य्ययः ॥” यथा च नैषधचरिते । ९ । ८ । “मितञ्च सारञ्च वचो हि वाग्मिता ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित¦ त्रि॰ मि मा--वा--क्त।

१ परिमिते,

२ शब्दिते

३ क्षिप्ते च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित¦ mfn. (-तः-ता-तं)
1. Measured.
2. Moderate, limited, few or little.
3. Known, understood.
4. Examined.
5. Scattered, sprinkled. E. मा to mete, or मि to scatter, aff. क्त, form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित [mita], p. p. [मि मा-वा-क्त]

Measured, meted or measured out.

Measured off, bounded, defined.

Limited, measured, moderate, little, scanty, sparing, brief (words &c.); पृष्टः सत्यं मितं ब्रूते स भृत्यो$र्हो महीभुजाम् Pt.1.87; R.9.34.

Measuring, of the measure of (at the end of comp.), as in ग्रहवसुकरिचन्द्रमिते वर्षे i. e. in 1889.

Investigated, examined.

Cast, thrown away.

Built.

Established, founded. -Comp. -अक्षर a.

brief, measured, short, concise; कथंचिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत Ku.5.63.

composed in verse, metrical. (-रा) N. of a celebrated commentary by Vijñāneśvara on Yājñavalkya's Smṛiti. -अर्थa. of measured meaning. -अर्थकः a cautious envoy.-आहार a. sparing in diet. (-रः) moderation in eating.-द्रुः the sea. -भाषिन्, -वाच् a. speaking little or measured words; महीयांसः प्रकृत्या मितभाषिणः Śi.2.13.-भुक्त a. moderate in diet. -मति a. narrow-minded.-व्ययिन् a. frugal, economical.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित mfn. (for 2. See. below) fixed , set up , founded , established RV. AV. S3a1n3khS3r.

मित mfn. firm , strong(See. comp. )

मित mfn. cast , thrown , scattered W.

मित mfn. (3. मा; for 1. मितSee. 1. मि)measured , meted out , measured or limited by i.e. equal to( instr. or comp. ) Su1ryas. VarBr2S. BhP.

मित mfn. containing a partic. measure i.e. measuring , consisting of( acc. ) RPra1t.

मित mfn. Bhart2r. ( v.l. )

मित mfn. measured , moderate , scanty , frugal , little , short , brief. Inscr. Mn. Ka1v. etc.

मित mfn. measured i.e. investigated , known(See. लोक)

मित m. N. of a divine being (associated with सम्मित) Ya1jn5.

मित m. of a ऋषिin the third मन्व्-अन्तरVP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Marut of the 5th गण. Br. III. 5. ९६.
(II)--a सुधर्माण god. Br. IV. 1. ६०.
"https://sa.wiktionary.org/w/index.php?title=मित&oldid=506898" इत्यस्माद् प्रतिप्राप्तम्