यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिल्¦ r. 6th cl. (मिलति or मिलति-ते)
1. To be connected or united with, to mix, to associate.
2. To clash.
3. To happen.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिल् [mil], 6 U. (मिलति-ते, generally मिलति; मिलित)

To join, be united with, accompany; रुमण्वतो मिलितः Ratn.4.

To come or meet together, meet, gather, assemble; ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्ते सर्वत्र मिलन्ति H.1.183; याताः किं न मिलन्ति Amaru 1; मिलित- शिलीमुख &c. Git.1; स पात्रेसमितो$न्यत्र भोजनान्मिलितो न यः Trik.

To be mixed or united with, come in contact with; मिलति तव तोयैर्मृगमदः G. L.7.

To meet or encounter (as in fighting); close, close with.

To come to pass, happen.

To embrace, clasp.

To concur.

To find, fall in with. -Caus. (मेलयति-ते) To bring together, assemble, convene.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिल् cl.6 P. A1. ( Dha1tup. xxviii , 71 ; 135 ; but See. Va1m. v , 2 , 2 ) मिलति, ते( pf. मिमिलुःKa1v. ; fut. मिलिष्यतिBr. ; aor. अमेलीत्, अमेलिष्टGr. ; ind.p. मिलित्वाand -मिल्य, Ka1tha1s. etc. ) , to meet (as friends or foes) , encounter , join , fall in with( instr. with or without सह; dat. gen. , or loc. ) , come together , assemble , concur Ka1v. Katha1s. Ra1jat. etc. : Caus. मेलयति(or मेलापयति; See. मेलापक) , to cause any one to meet any one else( gen. ) , bring together , assemble Katha1s.

"https://sa.wiktionary.org/w/index.php?title=मिल्&oldid=353603" इत्यस्माद् प्रतिप्राप्तम्