यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रकम्, क्ली, (मिश्र + कन् ।) देवोद्यानम् । इति जटाधरः ॥ औषरलवणम् । इति राज- निर्घण्टः ॥ (मिश्र + ण्वुल् । त्रि, मिश्रणकर्त्ता । यथा, मनौ । ११ । ५० । “पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरोऽङ्गहीनत्वमातिरैक्यन्तु मिश्रकः ।” तीर्थभेदः । यथा, महाभारते । ३ । ८३ । ८२ । “ततो गच्छेत धर्म्मज्ञ ! मिश्रकं लोकविश्रुतम् । तत्र तीर्थानि राजेन्द्र ! मिश्रितानि महा- त्मना ॥”)

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रक¦ m. (-कः)
1. An adulterator of commodities, &c.
2. A mixer, a compounder. n. (-कं)
1. A garden of the gods, a grove of paradise.
2. A description of song or singing.
3. A kind of salt. E. मिश्र mingled, (flowers, &c.) and कन् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रक [miśraka], a. [मिश्र्-ण्वुल्]

Mixed, mingled.

Mixing, adulterating.

Miscellaneous.

कः A compounder.

An adulterator of mercantile goods; आतिरेक्यं तु मिश्रकः Ms.11.5.

कम् Salt produced from salt soil.

The garden of Indra, (also मिश्रकावणम्).

Singing out of tune.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रक mfn. mixed (either " not pure " or " various , manifold ") Var. Sus3r. (with गुण-स्थानn. N. of the third degree on the way to final emancipation Jain. )

मिश्रक mfn. singing out of tune Sam2gi1t.

मिश्रक m. a mixer or adulterator (of grain etc. ) Mn. xi , 50

मिश्रक m. salt produced from salt soil L.

मिश्रक m. a pigment produced from clarified butter L.

मिश्रक m. N. of a तीर्थMBh.

मिश्रक m. of a grove or garden of paradise L.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Miśraka  : nt.: Name of a tīrtha.

Described as the best (uttama) 3. 81. 76; according to a tradition Vyāsa mixed together all the tīrthas in this tīrtha for the benefit of the twice-born (tatra tīrthāni rājendra miśritāni mahātmanā//vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam/) 3. 81. 76-77 (this explains the name of the tīrtha); one who bathes in this tīrtha has the benefit of bathing in all the tīrthas 3. 81. 77.


_______________________________
*3rd word in left half of page p416_mci (+offset) in original book.

Mahabharata Cultural Index

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Miśraka  : nt.: Name of a tīrtha.

Described as the best (uttama) 3. 81. 76; according to a tradition Vyāsa mixed together all the tīrthas in this tīrtha for the benefit of the twice-born (tatra tīrthāni rājendra miśritāni mahātmanā//vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam/) 3. 81. 76-77 (this explains the name of the tīrtha); one who bathes in this tīrtha has the benefit of bathing in all the tīrthas 3. 81. 77.


_______________________________
*3rd word in left half of page p416_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मिश्रक&oldid=446201" इत्यस्माद् प्रतिप्राप्तम्