यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रितम्, त्रि, (मिश्रः श्रेष्ठत्वमस्य संजातम् । मिश्र + इतच् । यद्बा, मिश्र + क्तः ।) गौरवितम् । इति जटाधरः ॥ मिलितञ्च ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रित¦ mfn. (-तः-ता-तं)
1. Respected, respectable.
2. Mixed, mingled.
3. Added. E. मिश्र् to mix, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रित [miśrita], p. p. [मिश्र्-क्त]

Mixed, blended, combined.

Added.

Respectable.

Promiscuous, miscellaneous (as taste).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रित mfn. mixed , blended with( comp. ) MBh. Ka1v. etc.

मिश्रित mfn. promiscuous , miscellaneous (as taste) VarBr2S.

मिश्रित mfn. added W.

मिश्रित mfn. respectable ib.

"https://sa.wiktionary.org/w/index.php?title=मिश्रित&oldid=353780" इत्यस्माद् प्रतिप्राप्तम्