यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिका, स्त्री, (मेहति स्निह्यतीति । मिह + संज्ञायां क्वुन् टाप् अत इत्वम् ।) नीहारः । इति शब्दरत्नावली ॥ (यथा, नैषधे । १९ । ३५ । “विशति युवतित्यागे रात्रीमुचं मिहिकारुचम् । दिनमणिमणिं तापेचित्तान्निजाच्च यियासति ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिका स्त्री।

हिमम्

समानार्थक:अवश्याय,नीहार,तुषार,तुहिन,हिम,प्रालेय,मिहिका

1।3।18।2।2

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

 : वर्षोपलः, हिमसमूहः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिका¦ स्त्री मिह--क्वुन् अत इत्त्वम्। नीहारे शब्दर॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिका¦ f. (-का)
1. Frost.
2. Snow. E. मिह् to sprinkle, aff. क्वुन् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिका [mihikā], 1 Mist, snow; भूपांसवः से मिहिका द्युभासः Bhāg. 1.14.7.

Camphor; अथ चन्द्रमृणालचन्द्रिकामिहिकाचन्दन- चम्पकादिभिः Śiva B.32.5. -Comp. -रुच् the moon; रात्रीमुचं मिहिकारुचम् N.19.35.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिका f. snow BhP.

मिहिका f. mist , fog L.

मिहिका f. camphor L.

"https://sa.wiktionary.org/w/index.php?title=मिहिका&oldid=353985" इत्यस्माद् प्रतिप्राप्तम्