यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढुष्टम¦ पु॰ मीड्वस् + अतिशय तमप् नि॰। शिवे।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढुष्टम¦ m. (-मः)
1. The sun.
2. S4IVA.
3. A thief.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढुष्टमः [mīḍhuṣṭamḥ], 1 An epithet of Śiva; तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् Bhāg.4.7.6.

The sun.

A thief.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of शिव. भा. IV. 7. 6.

"https://sa.wiktionary.org/w/index.php?title=मीढुष्टम&oldid=435373" इत्यस्माद् प्रतिप्राप्तम्