यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मील्¦ r. 1st cl. (मीलति)
1. To wink or twinkle, to close or contract the eye-lids.
2. To fade, to disappear: with उत् prefixed, to awake, and figuratively to expand, to bud, to blossom.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मील् [mīl], 1 P. (मीलति, मीलित)

To close (as the eyes), close or contract the eye-lids, wink, twinkle; पत्रे बिभ्यति मीलति क्षणमपि क्षिप्रं तदालोकनात् Gīt.1.

To close, be closed or shut (as eyes or flowers); नयनयुगममीलत् Śi. 11.2; तस्या मिमीलतुर्नेत्रे Bk.14.54.

To fade, disappear, vanish; कालेन मीलितधियामवमृश्य नॄणाम् Bhāg.2.7.36.

To meet or be collected (for मिल्). -Caus. (मीलयति-ते) To cause to shut, close, shut (eyes, flowers &c.); न लोचनं मीलयितुं विषेहे Ki.3.36; शेषान् मासान् गमय चतुरो लोचने मीलयित्वा Me.112. (v. l.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मील् cl.1 P. ( Dha1tup. xv , 10 ) मीलति(rarely A1. ते; pf. मिमीलKa1v. ; aor. अमीलीत्Gr. ; fut. मीलिता, मीलिष्यतिib. ; ind.p. -मील्यRV. ) , to close the eyes Gi1t. ; to close (intrans. , said of the eyes) , wink , twinkle Hariv. Ka1v. Pur. ; (= मिल्)to assemble , be collected Uttarar. : Caus. मीलयति( ep. also ते; aor. अमिमीलत्, or अमीमिलत्Pa1n2. 7-4 , 3 ) , to cause to close , close (eyes , blossoms etc. ) Ka1v. Pur. : Desid. मिमीलिषतिGr. : Intens. मेमीयते, मेमील्तिib.

"https://sa.wiktionary.org/w/index.php?title=मील्&oldid=354716" इत्यस्माद् प्रतिप्राप्तम्