यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीव्¦ r. 1st cl. (मीवति)
1. To be large or corpulent.
2. To go, to move.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीव् [mīv], 1 P. (मीवति)

To go, move.

To grow fat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीव् cl.1 P. मीवति, to move(See. आ-, नि-, प्र-, प्रति-मीव्).

मीव् (See. पीव्). cl.1 P. मीवति, to grow fat or corpulent Dha1tup. xv , 56.

धातुपाठ सम्पाद्यताम्

मीव् अर्थः स्थौल्ये केवलं "मिव्" धातोः अर्थः चलने धातुपाठबहिष्कृतः

"https://sa.wiktionary.org/w/index.php?title=मीव्&oldid=508252" इत्यस्माद् प्रतिप्राप्तम्