thमुखम्

मुखम्

संस्कृतम् सम्पाद्यताम्

  • मुखं, वदनं, आननं, वक्त्रं, घनवरं, चुब्रं, मुखादित्वं, मुखमण्डलं, प्रतीकम्।

नाम सम्पाद्यताम्

  • मुखं शरीरस्य किञ्चन अङ्गम् अस्ति । मुखं एव कस्यापि प्राणिनः व्यक्तेः परिचये प्रमुखं स्थानं वहति । अस्मिन् वदने नासिका, नेत्रे, मुखं, कपोलः, चिबुकं, ललाटं, भ्रूः, पक्ष्म चापि अन्तर्भवन्ति ।

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

  • सीता मुखं सुन्दरम् अस्ति।
  • चन्द्र इव मुखम्। मुखमिव चन्द्रः।

कोसश्हप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखम्, क्ली, (खनति विदारयति अन्नादिकमनेन खन्यते विधात्रा सुखमनेति वेति । खन् + “डित्- खनेर्मुट् चोदात्तः ।” उणा० । ५ । २० । इति करणे अच् । स च डित् मुडागमश्च ।) शरीरावयवविशेषः । स तु मुखविवरम् ॥ (तन्निरुक्तिर्यथा, -- ‘प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः ।’ इत्यमरटीकाधृतम् ।) कवयस्तु तदुपलक्षिते समुदाये प्रयुञ्जते । इति भरतः ॥ तत्तु गर्भस्थस्य पञ्चमासैर्भवति । इति सुखबोधः ॥ तत्पर्य्यायः । वक्त्रस् २ आस्यम् ३ वदनम् ४ तुण्डम् ५ आननम् ६ लपनम् ७ । इत्यमरः । २ । ६ । ८९ ॥ (यथा, नैषधचरिते ९ । ४४ । “मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रमः ।”) तस्य स्वरूपं यथा, -- ‘ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥’ इति भावप्रकाशः ॥ रतिक्रियायां स्वस्त्रीमुखस्य स्नेहात् स्वबालक- मुखस्य च चुम्बने शुद्धत्वं यथा, -- “मक्षिका सन्तता धारा मार्ज्जारो ब्रह्मबिन्दवः । स्त्रीमुखं बालकमुखं न दुष्टं मनुरब्रवीत् ॥” इति कर्म्मलोचनम् ॥ * ॥ निःसरणम् । इत्यमरः । २ । ३ । १९ ॥ तत्तु गृहस्य निष्क्रमणप्रवेशनवर्त्म । इति सर्व्वधरा- दयः । गृहादिद्वारप्रवेशः । इति स्वामी । हट्ट- मण्डपादेः प्रवेशनिर्गमः । इति कोक्कटः । गृहाङ्गणादिनिःसरणपथः । इति रमानाथः । इत्यमरटीकायां भरतः ॥ प्रारम्भः ॥ (यथा, रघुवंशे । ३ । १ । “अथेप्सितं भर्त्तुरुपस्थितोदयं सखीजनोद्बीक्षणकौमुदीमुखम् । निदानमिक्षाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥” “कौमुद्याः मुखं प्रारम्भम् ।” इति तट्टीकायां मल्लिनाथः ।) उपायः ॥ सन्धिविशेषः ॥ (यथा, दशरूपके । १ । २३ । “मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा । अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥”) नाटकादेः शब्दः । इति मेदिनी । खे, ४ ॥ आद्यम् ॥ (यथा, रामायणे । २ । ५० । ७ । “अचक्षुर्विषयं प्रायाद् यथार्कः क्षणदामुखे ॥”) प्रधानम् ॥ (यथा, महाभारते । २ । ३८ । २७ -- २९ । “राजा मुखं मनुष्याणां नदीनां सागरो मुखम् । नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम् ॥ पर्व्वतानां मुखं मेरुर्गरुडः पततां मुखम् । सदेवकेषु लोकेषु भगवान् केशवो मुखम् ॥”) शब्दः । नाटकः । वेदः । इति शब्दरत्नावली ॥ (द्बारम् । यथा, रघुवंशे । ३ । २८ । “लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥” “नद्या मुखं द्वारम् । मुखन्तु वदने मुख्यारम्भे द्वाराभ्युपाययोरिति यादवः ।” इति तट्टीकायां मल्लिनाथः ॥ अग्रभागः । यथा, हठयोगप्रदीपि- कायाम् । ३ । ५ । “तस्मात् सर्व्वप्रयत्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखम् [mukham], [खन् अच् डित् धातोः पूर्वं मुट् च cf. Uṇ.5.2]

The mouth (fig. also); प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः; ब्राह्मणो$स्य मुखमासीत् Ṛv.1.9.12; सभ्रूभङ्गं मुखमिव Me.24; त्वं मम मुखं भव V.1 'be my mouth or spokesman'.

The face, countenance; परिवृत्तार्धमुखी मयाद्य दृष्टा V.1.17; नियमक्षाममुखी धृतैकवेणिः Ś.7.21; so चन्द्रमुखी, मुखचन्द्रः &c.; ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥

The snout or muzzle (of any animal).

The front, van, forepart; head, top; (लोचने) हरति मे हरिवाहनदिङ्मुखम् V.3.6.

The tip, point, barb (of an arrow), head; पुरारि- मप्राप्तमुखः शिलीमुखः Ku.5.54; R.3.57.

The edge or sharp point (of any instrument).

A teat, nipple; मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्य- लभ्यम् Ku.1.4; R.3.8.

The beak or bill of a bird.

A direction, quarter; as in अन्तर्मुख.

Opening, entrance, mouth; नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः Ś.1.14; नदीमुखेनेव समुद्रमाविशत् R.3.28; Ku.1.8.

An entrance to a house, a door, passage.

Beginning, commencement; सखीजनोद्वीक्षणकौमुदीमुखम् R.3.1; दिनमुखानि रविर्हिमनिग्रहैर्विमलयन् मलयं नगमत्यजत् 9.25;5.76; Ghaṭ.2.

Introduction.

The chief, the principal or prominent (at the end of comp. in this sense); बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान् Bv.4.21; so इन्द्रमुखा देवाः &c.

The surface or upper side.

A means.

A source, cause, occasion.

Utterance; as in मुखसुख; speaking, speech, tongue; आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः Pt.4.44.

The Vedas, scripture.

(In Rhet.) The original cause or source of the action in a drama.

The first term in a progression (in alg.).

The side opposite to the base of a figure (in geom.).

Comp. अग्निः a forest conflagration.

a sort of goblin with a face of fire.

the consecrated or sacrificial fire.

fire put into the mouth of a corpse at the time of lighting the funeral pile.

a Brāhmaṇa. -अनिलः, -उच्छ्वासः breath. -अस्त्रः a crab. -आकारः look, mien, appearance.

आक्षेपः an invective.

the act of throwing up soil with the ploughshare. -आसवः nectar of the lips. -आस्रवः, -स्रावः spittle, saliva. -आस्वादः kissing the mouth; Y. -इन्दुः a moon-like face, i. e. a round lovely face. -उच्छ्वासः breath. -उल्का a forest-conflagration. -कमलम् a lotuslike face. -खुरः a tooth. -गन्धकः an onion. -गोपनम् concealment of the face; अवधीरितमुखमण्डलमुखगोपनं किमिति Udb. -ग्रहणम् kissing the mouth. -घण्टा f. hurraying of women in festivities. -चन्द्रः a moon-like face. -चपलa. talkative, garrulous. -चपेटिका a slap on the face.-चालिः an introductory dance; -चीरिः f. the tongue.-चूर्णम् scented powder to smear the face with; छविकरं मुखचूर्णमृतुश्रियः R.9.45.

जः a Brāhmaṇa.

a tooth.-जाहम् the root of the mouth. -दूषणः an onion.-दूषिका an eruption disfiguring the face. -दोषः fault of the tongue; आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः Pt.4.44.-निरीक्षकः a lazy fellow, an idler. -निवासिनी an epithet of Sarasvatī. -पटः a veil; कुर्वन् कामं क्षणमुखपट- प्रीतिमैरावतस्य Me.64. -पाकः inflammation of the mouth; द्राक्षाविपाकसमये मुखपाको भवति काकानाम् Udb. -पिण्डः a mouthful of food; cf. को न याति वशं लोके मुखपिण्डेन पूरितः Bh.2.118. -पुष्पकम् a kind of ornament.

पूरणम् filling the mouth.

a mouthful of water, a mouthful in general. -प्रसादः a pleased countenance, graciousness of aspect. -प्रसाधनम् dacorating the face.-प्रियः an orange. (-यम्) cloves. -प्रेक्ष a. observing or watching the face. -फुल्लकम् a kind of ornament.-बन्धः a preface, an introduction.

बन्धनम् a preface.

a lid, cover. -भगा (a woman) who suffers her mouth to be used as a vulva.

भङ्गः a blow on the face.

wry face, grimace. -भूषणम् a preparation of betel; see ताम्बूल.

भेदः distortion of the face.

gaping. -मण़्डनकः a kind of tree (तिलक).-मण्डलम् the (round) face. -मधु a. honey-mouthed, sweet-lipped. -माधुर्यम् a particular disease of the phlegm. -मारुतः breath. -मार्जनम् washing the face.-मुद्रा silence; यापदृष्टिरपि या मुखमुद्रा N.5.12. -मोदः Hyperanthera Moringa (Mar. शेवगा). -यन्त्रणम् the bit of a bridle. -रज्जुः f. the bridle of a horse. -रसः speech, talk; मधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि क्षमयितुम् Bhag.6.9.41. -रागः the colour or complexion of the face; ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः R.12.8;17.31; तव खलु मुखरागो यत्र भेदं प्रयातः Śi.11.31. -रेखा feature, mien, air. -रोगः a disease of the mouth or face.-लाङ्गलः a hog.

लेपः anointing the face or upper side (of a drum); मृदङ्गो मुखलेपेन करोति मुखरध्वनिम् Bh. 2.118.

a disease of the phlegmatic humour. -वल्लभः the pomegranate tree. -वस्त्रिका a piece of fine cloth (net) held before the face (Mar. बुरखा).

वाद्यम् an instrument of music sounded with the mouth, any wind-instrument.

a sound made with the mouth; (Mar. बोंब). -वासः, -वासनम् a perfume used to scent breath. -विलुण्ठिका a she-goat. -विषमः one of the ways of embezzlement namely misrepresentation of the source of income; Kau. A.2.8. -विष्ठा a species of cockroach. -वैरस्यम् bad taste in the mouth. -व्यादानम् gaping, yawning. -शफ a. abusive, foul-mouthed, scurrilous. -शाला entrance-hall, vestibule. -शुद्धिः f. washing or purifying the mouth. -शृङ्गः a rhinoceros.-शेषः an epithet of Rāhu. -शोधन a.

cleansing the mouth.

pungent, sharp. (-नः) the sharp flavour, pungency.

(नम्) cleansing the mouth.

cinnamon.-शोधिन् m. the citron tree. -शोषः dryness of the mouth. -श्रीः f. 'beauty of countenance', a lovely face. -संदंशः forceps. -संधिः m. A kind of fugue; S. D. 6th Parichcheda. -संभवः a Brāhmaṇa. -सुखम् facility of pronunciation, phonetic ease. -सुरम् the nectar of the lips (अधरामृत). -स्रावः saliva. -हासः cheerfulness or liveliness of countenance; सकमलमुखहासं वीक्षितः पद्मिनीभिः Śi.11.47.

"https://sa.wiktionary.org/w/index.php?title=मुखम्&oldid=506901" इत्यस्माद् प्रतिप्राप्तम्