मुनी
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुनी f. a female मुनि(also ई) Un2. iv , 122 Sch.
मुनी f. N. of a daughter of दक्ष(and wife of कश्यप) , mother of a class of गन्धर्वs and अप्सरस्(See. मौनेय) MBh. Hariv. Pur.