यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्करः, पुं, (प्रशस्तः मुष्कोऽस्यास्ति । मुष्क + “ऊषमुषिमुष्कमधो रः ।” ५ । २ । १०७ । इति रः ।) प्रलम्बाण्डः । इति हेमचन्द्रः । ३ । १२१ ॥ (यथा, शतपथब्राह्मणे । ३ । ७ । २ । ८ । “रेतो विकरोति मुष्करो भवत्येष वै प्रजनयिता यन्मुष्करस्तस्मान्मुष्करो भवति तं न स ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कर¦ m. (-रः) A man with large testicles. E. मुष्क testicle, and रच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कर [muṣkara], a. Having testicles. -रः A man having large testicles.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कर mfn. having testicles TS. Br.

मुष्कर m. (prob.) a species of small animal AV.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Muṣkara occurs in one passage of the Atharvaveda,[१] possibly in the sense of a small animal or insect, as suggested by Roth,[२] who, however, thought the passage corrupt. Bloomfield[३] suggests that the reading of the Paippalāda text puṣkaram, (‘blue lotus’) is the correct form.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कर वि.
बधिया न किया हुआ, आप.श्रौ.सू. 16.7.1 (उखासम्भरण में पशु); प्रजनन-शक्ति-सम्पन्न (बैल), आप.श्रौ.सू. 3.15.7 (दक्षिणा के रूप में दिया जाने वाला); मा.श्रौ.सू. 1.5.6.9।

  1. vi. 14, 2.
  2. St. Petersburg Dictionary, s.v.
  3. Hymns of the Atharvaveda, 463, 464.

    Cf. Whitney, Translation of the Atharvaveda, 297.
"https://sa.wiktionary.org/w/index.php?title=मुष्कर&oldid=479834" इत्यस्माद् प्रतिप्राप्तम्