यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्छित वि।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।3।82।2।2

ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे। विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मूर्छित वि।

सोच्छ्रयः

समानार्थक:मूर्छित

3।3।82।2।2

ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे। विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ॥

पदार्थ-विभागः : , शेषः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्छित mfn. fainted , stupefied , insensible ( n. impers. ) MBh. Ka1v. etc. calcined , solidified (said of quicksilver) Sarvad.

मूर्छित mfn. intensified , augmented increased , grown , swollen( ifc. = filled or pervaded or mixed with) MBh. Ka1v. Sus3r.

मूर्छित mfn. tall , lofty W.

मूर्छित mfn. reflected (as rays) Var.

मूर्छित mfn. agitated , excited MBh.

मूर्छित n. a kind of song or air BhP.

"https://sa.wiktionary.org/w/index.php?title=मूर्छित&oldid=361032" इत्यस्माद् प्रतिप्राप्तम्