यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल क रोपणे । इति कविकल्पद्रुमः ॥ (चुरा०- उभ०-सक०-सेट् ।) दीर्घी रोपणमारोपणम् । क मूलयति वृक्षं लोकः । गोविन्दभट्टस्तु रोहणे इति पठित्वा रोहणं जन्मेति व्याख्याति । इति दुर्गादासः ॥

मूल ञ प्रतिष्ठायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-अक०-सेट् ।) पवर्गशेषादिर्दीर्घी । प्रतिष्ठा स्थितिरिति गोविन्दभट्टः । ञ मूलति मूलते यशः । अयं परस्मैपदीत्यन्ये । इति दुर्गादासः ॥

मूलम्, क्ली, (मवते बध्नाति वृक्षादिकमिति । मू + “मूङ्शक्यविभ्यः क्लः ।” उणा० ४ । १०८ । इति क्लः ।) शिफा । शिकड इति भाषा । तत्पर्य्यायः । व्रध्नः २ अङ्घ्रिनामकः ३ । इत्यमरः । २ । ४ । १२ ॥ कन्दः ४ वृध्नः ५ । इति शब्दरत्नावली ॥ जटा ६ । इति जटाधरः ॥ (यथा, मनौ । ३ । २२७ । “भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च । हृद्यानिचैव मांसानि पानानि सुरभीणि च ॥”) आद्यम् ॥ (यथा, महाभारते । १ । १६१ । १ । “कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । विदित्वाप्यपकर्षेयं शक्यञ्चेदपकर्षितुम् ॥”) नक्षत्रविशेषः ॥ (यथा, मार्कण्डेये । ३३ । १३ । “कुर्वन्तश्चानुराधासु लभन्ते चक्रवर्त्तिताम् । आधिपत्यञ्च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥” निकुञ्जः । अन्तिकम् । इति विश्वः ॥ (यथा, मार्कण्डेये । ८६ । ६ । ‘जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ।) मूलवित्तम् । इति भरतधृतमेदिनी ॥ (यथा, मनौ । ८ । २०२ । “अथ मूलमनाहार्य्यं प्रकाशक्रयशोधितः । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥”) निजम् । इत्यजयपालः ॥ चरणम् । इत्युणादि- कोषः ॥ (यथा, ऋग्वेदे । १० । ८७ । १० । “त्रेधा मूलं यातुधानस्य वृश्च ।” “मूलं पादम् ।” इति तद्भाष्ये सायणः ॥) टीकार्हग्रन्थः । यथा । समानवलेत्यादि मूलम् । इति सत्प्रतिपक्षे गदाधरभट्टाचार्य्यः । शूरणम् । इति शब्दचन्द्रिका ॥ पिप्पलीमूलम् । पुष्कर- मूलम् । इति राजनिर्घण्टः ॥ विशेषमूलस्य अन्वेषणनिषेधो यथा, -- “नदीनामग्निहोत्राणां भारतस्य कुलस्य च । मूलान्वेषो न कर्त्तव्यो मूलाद्दोषो न हीयते ॥” इति गारुडे ११६ अध्यायः ॥ (कारणम् । यथा, मनौ । ११ । ८४ ॥ “धर्म्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते । “मूलं कारणम् ।” इति तट्टीकायां कुल्लूक- भट्टः ॥)

मूलः, त्रि, (मूलतीति । मूलप्रतिष्ठायाम् + कः ।) अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतोनविंशनक्ष- त्रम् । यथा, -- “हस्ता स्वाती श्रवणा अक्लीवे मृगशिरो नपुंसि । स्यात् पुंसि पुनर्व्वसुपुष्यौ मूलन्त्वस्त्री स्त्रियां शेषाः ॥” इति तिथ्यादितत्त्वम् ॥ “मूलमाद्ये शिफायाञ्च निकटे भे तु वास्त्रि- याम् ।” इति शब्दरत्नावली च ॥ स तु निरृतिदेवताकः । इति ज्योतिस्तत्त्वम् ॥ सिंहपुच्छाकारः । इति मुहूर्त्तचिन्तामणिः ॥ शङ्खमूर्त्तिर्नवतारामयश्च । अस्मिन् मस्तकोप- र्य्युदिते मीनलग्नस्याष्टौ पलानि गतानि भवन्ति । यथा, -- “मौलिभाजि नवतारकाङ्किते मूलभे सुतनु ! शङ्खमूर्त्तिनि । लिप्तिकाष्टकमरालकुन्तले निर्जगाम पृथुरोमलग्नतः ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ अस्मिन् नक्षत्रे जातस्य फलम् । “मूलं विरुद्धावयवं समूलं कुलं दहत्येव वदन्ति सन्तः । चेदन्यथातः पुरुषा विशेषात् सौभाग्यमायुश्च कुलानुवृद्धिः ॥” इति कोष्ठीप्रदीपः ॥ अस्मिन् मांसभक्षणनिषेधो यथा, -- “चित्रास्वहस्ताश्रवणासु तैलं क्षौरं विशाखाप्रतिपत्सु वर्ज्यम् । मूले मृगे भाद्रपदासु मांसं योषिन्मघाकृत्तिकसोत्तरासु ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल नपुं।

मूलमात्रम्

समानार्थक:मूल,बुध्न,अङ्घ्रिनामक

2।4।12।1।4

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

 : अब्जादीनाम्_मूलम्, तरुमूलम्, शाखामूलम्, वीरणमूलम्, पक्षमूलम्, यवादीनां_मूलम्, इक्षुमूलम्, पिप्पलीमूलम्

पदार्थ-विभागः : अवयवः

मूल नपुं।

आद्यः

समानार्थक:आदि,पूर्व,पौरस्त्य,प्रथम,आद्य,मूल

3।3।200।2।2

लीला विलासक्रिययोरुपला शर्करापि च। शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

मूल नपुं।

मूलानक्षत्रम्

समानार्थक:मूल

3।3।200।2।2

लीला विलासक्रिययोरुपला शर्करापि च। शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

मूल नपुं।

शिफा

समानार्थक:मूल

3।3।200।2।2

लीला विलासक्रिययोरुपला शर्करापि च। शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल¦ प्रतिष्ठायां भ्वा॰ उभ॰ अक॰ सेट्। मूलति ते अमूलीत् अमूलिष्ट।

मूल¦ रोपणे चुरा॰ उभ॰ सक॰ सेट्। मूलयति ते अमूमुलत् त।

मूल¦ न॰ मूल--क।

१ शिफायाम् (जड) (शिकड) अमरः

२ आद्ये

३ निकुञ्जे

४ नक्षत्रभेदे

५ अन्तिके विश्वः

६ बाणि-ज्याद्युपयोनिनि

७ मूलधने, मेदि॰।

८ निजे अजयः।

९ चरणे

१० शूरणे शब्दमा॰

११ पिप्पलीमूले

१२ पुष्करमूलेराजनि॰।

१३ टीकादिना व्याख्येयग्रन्थे च अश्विन्यवधिकेऊनविंशे नक्षत्रे अस्त्री॰ ति॰ त॰ शबदर॰ स्त्रीत्वमुक्तम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल¦ n. (-लं)
1. A root, the root of a tree, &c.
2. Origin, commencement.
3. Capital, principal.
4. Near, proximate.
5. Own, peculiar, pro- per.
6. The root of the Arum campanulatum.
7. The original text of any work, as opposed to the Ti4ka4 or comment.
8. The root or bottom of any thing.
9. The end of any thing by which it is joined to something else.
10. Authority, source, origin.
11. Vicinity.
12. Basis, foundation.
13. A heriditary servant.
14. Capital, stock.
15. Square root, (in math.)
16. A king's own territory.
17. A thicket.
18. A vender who is not a true owner. mn. (-लः-लं) The nineteenth lunar asterism, containing eleven stars, which appear to be the same as those in the SCORPION'S tail. f. (-ली) A small house-lizard. E. मूल् to stand, to be rooted or firm, aff. क; or मू to bind, Una4di aff. क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलम् [mūlam], [मूल्-क]

A root (fig also); तरुमूलानि गृहीभवन्ति तेषाम् Ś.7.2; or शिखिनो धौतमूलाः 1.15; मूलं बन्ध् to take or strike root; बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः Śi.2.38.

The root, lowest edge or extremity of anything; कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा R.7.1; so प्राचीमूले Me.91.

The lower part or end, base, the end of anything by which it is joined to something else; बाह्वोर्मूलम् Śi.7.32; so पादमूलम्, कर्णमूलम्, ऊरुमूलम् &c.

Beginning, commencement; आमूलाच्छ्रोतुमिच्छामि Ś.1.

Basis, foundation, source, origin, cause; सर्वे गार्हस्थ्यमूलकाः Mb.; रक्षोगृहे स्थितिर्मूलम् U.1.6; इति केना- प्युक्तं तत्र मूलं मृग्यम् 'the source or authority should be found out'; पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् Mb.5.34. 18; समूलघातमघ्नन्तः परान्नोद्यन्ति मानवाः Śi.2.33.

The foot or bottom of anything; पर्वतमूलम्, गिरिमूलम् &c.

The text, or original passage (as distinguished from the commentary or gloss).

Vicinity, neighbourhood; सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव Mb.3.112.16.

Capital, principal, stock; मूलं भागो व्याजी परिघः क्लृप्तं रूपिकमत्ययश्चायमुखम् Kau. A.2.6.24.

A hereditary servant.

A square root.

A king's own territory; स गुप्तमूलमत्यन्तम् R.4.26; Ms.7.184.

A vendor who is not the true owner; Ms.8.22 (अस्वामिविक्रेता Kull.).

The nineteenth lunar mansion containing 11 stars.

A thicket, copse.

The root of long pepper.

A particular position of the fingers.

A chief or capital city.

An aboriginal inhabitant.

A bower, an arbour (निकुञ्ज).

N. of several roots पिप्पली, पुष्कर, शूरण &c.

A tail; मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना Rām.6.4.51. (In comp. मूल may be translated by 'first, prime, original, chief, principal' e. g. मूलकारणम् 'prime cause', &c. &c.)

Comp. आधारम् the navel.

a mystical circle above the organs of generation; मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके. -आभम् a radish. -आयतनम् the original abode. -आशिन् a. living upon roots. -आह्वम् a radish.-उच्छेदः utter destruction, total eradication. -कर्मन् n. magic; Ms.9.29. -कारः the author of an original work. -कारणम् the original or prime cause; क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् Ku.6.13. -कारिका a furnace, an oven. -कृच्छ्रः -च्छ्रम् a kind of penance, living only upon roots; मूलकृच्छ्रः स्मृतो मूलैः. -केशरः a citron.-खानकः one who lives upon root-digging (मूलोत्पाटनजीवी); Ms.8.26. -गुणः the co-efficient of a root.

ग्रन्थः an original text.

the very words uttered by Śākyamuni. -घातिन् a. destroying completely; (नहि...कर्मसु) मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः Rām.5.51.18; see मूलहर. -छिन्न a. nipped in the bud; सा$द्य मूलच्छिन्ना Dk. 2.2. -छेदः uprooting. -ज a.

radical.

growing at the roots of trees (as an ant-hill).

born under the constellation Mūla. (-जः) plant growing from a root. (-जम्) green ginger. -त्रिकोणम् the third astrological house. -देवः an epithet of Kaṁsa. -द्रव्यम्, धनम् principal, stock, capital. -धातुः lymph. -निकृन्तनa. destroying root and branch. -पुरुषः 'the stock-man', the male representative of a family. -प्रकृतिः f. the Prakṛiti or Pradhāna of the Sāṅkhyas (q. v.); मूल- प्रकृतिरविकृतिः Sāṅ. K.3. (-pl.) the four principal sovereigns to be considered at the time of war विजि- गीषु, अरि, मध्यम, and उदासीन); see Ms.7.155. -प्रतीकारः protection of wives and wealth (धनदाररक्षा); कृत्वा मूल- प्रतीकारम् Mb.5.151.61. -फलदः the bread-fruit tree.-बन्धः a particular position of the fingers. -बर्हणम् the act of uprooting, extermination. -बलम् the principal or hereditary force; विन्ध्याटवीमध्ये$वरोधान् मूलबलरक्षितान् निवेशयामासुः Dk.1.1. [Kāmandaka enumerates six divisions of the army and declares that मौल (hereditary) is the best of them (Kām.13.2-3.)] -भद्रः an epithet of Kaṁsa. -भृत्यः an old or hereditary servant.

मन्त्रः a principal or primary text (such as आगम); जुहुयान्मूलमन्त्रेण पुंसूक्तेनाथवा बुधः A. Rām.4.4.31.

a spell. -राशिः a cardinal number. -वचनम् an original text.

वापः one who plants roots.

A field where crops are grown by sowing roots; पुष्पफलवाटषण्ड- केदारमूलवापास्सेतुः Kau. A.2.6.24. -वित्तम् capital stock. -विद्या the twelve-worded (द्वादशाक्षरी) spell: ओं नमो भगवते वासुदेवायः; जुहुयान्मूलविद्यया Bhāg.8.16.4.-विभुजः a chariot. -व्यसनवृत्तिः the hereditary occupation of executing criminals; चण्डालेन तु सोपाको मूलव्यसन- वृत्तिमान् Ms.1.38. -व्रतिन् a. living exclusively on roots. -शकुनः (in augury) the first bird. -शाकटः, -शाकिनम् a field planted with edible roots. -संघः a society, sect. -साधनम् a chief instrument, principal expedient.

स्थानम् base, foundation.

the Supreme Spirit.

wind, air.

Mooltan. (-नी) N. of Gaurī.-स्थायिन् m. an epithet of Śiva. -स्रोतस् n. the principal current or fountain-head of a river. -हर a. uprooting completely; सो$यं मूलहरो$नर्थः Rām.6.46.15.-हरः a prodigal son; मूलहरतादात्विककदर्यांश्च प्रतिषेधयेत् Kau. A.2.9.27.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल n. (or m. g. अर्धर्चा-दि; ifc. f( आor ई). ; prob. for 3. मूरSee. above ) " firmly fixed " , a root (of any plant or tree ; but also fig. the foot or lowest part or bottom of anything) RV. etc. ( मूलंकृor बन्ध्, to take or strike root)

मूल n. a radish or the root of various other plants ( esp. of Arum Campanulatum , of long pepper , and of Costus Speciosus or Arabicus) L.

मूल n. the edge (of the horizon) Megh.

मूल n. immediate neighbourhood( मम मूतम्= to my side) R.

मूल n. basis , foundation , cause , origin , commencement , beginning( मूलाद् आरभ्यor आमूलात्, from the -begbeginning ; मूलात्, from the bottom , thoroughly ; मूलंक्रमतश् च, right through from beginning DivyA7v. ) Mn. MBh. etc. ( ibc. = chief principal See. below ; ifc. = rooted in , based upon , derived from)

मूल n. a chief or principal city ib.

मूल n. capital (as opp. to " interest ") Sa1mavBr. Prab.

मूल n. an original text (as opp. to the commentary or gloss) R. Katha1s. Sus3r.

मूल n. a king's original or proper territory Mn. vii , 184

मूल n. a temporary (as opp. to the rightful) owner Mn. viii , 202

मूल n. an old or hereditary servant , a native inhabitant MW.

मूल n. the square root Su1ryas.

मूल n. a partic. position of the fingers(= मूत-बन्ध) Pan5car.

मूल n. a copse , thicket L.

मूल n. also m. and f( आ). N. of the 17th (or 19th) lunar mansion AV. etc.

मूल m. herbs for horses , food DivyA7v.

मूल m. N. of सदा-शिवCat.

मूल mfn. original , first Cat.

मूल mfn. = निज, own , proper , peculiar L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(also मूलम्) a नक्षत्र; sacred to the wor- ship of पिट्र्स्. भा. V. २३. 6; Br. II. २१. ७६; III. १८. १०; वा. ५०. १३०; ६६. ५१; ८२. १०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mūla : m., nt.: Name of a constellation.

Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by giving as a gift with composed mind (samāhitaḥ) roots and fruits to the Brāhmaṇas under the constellation Mūla (mūle mūlaphalaṁ dattvā) one delights the manes, and gets the desired state after death (gatim iṣṭāṁ ca gacchati) 13. 63. 24;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the Mūla one becomes healthy (mūle tv ārogyam arccheta) 13. 89. 10.


_______________________________
*2nd word in left half of page p265_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mūla : m., nt.: Name of a constellation.

Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by giving as a gift with composed mind (samāhitaḥ) roots and fruits to the Brāhmaṇas under the constellation Mūla (mūle mūlaphalaṁ dattvā) one delights the manes, and gets the desired state after death (gatim iṣṭāṁ ca gacchati) 13. 63. 24;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the Mūla one becomes healthy (mūle tv ārogyam arccheta) 13. 89. 10.


_______________________________
*2nd word in left half of page p265_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mūla, Mūlabarhaṇa. See Nakṣatra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मूल&oldid=503568" इत्यस्माद् प्रतिप्राप्तम्