आम्गलम्- mouse, rat

मूषिकः

सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

मलयाळम्= എലി, മൂഷികൻ,

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषकः, पुं-स्त्री, (मूष + स्वार्थे कन् ।) उन्दुरुः । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । ३३ । १९ । “रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः । मूषकैः परिधावद्भिरुद्विलैरावृतानि च ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषकः [mūṣakḥ], 1 A rat, mouse.

A thief. -Comp. -अरातिः a cat. -वधू a female rat; मद्गेहे मशकीव मूषकवधूः Sūkti.5. 19. -वाहनः an epithet of Gaṇeśa.

"https://sa.wiktionary.org/w/index.php?title=मूषकः&oldid=506904" इत्यस्माद् प्रतिप्राप्तम्