यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ, ङ श मृतौ । इति कविकल्पद्रुमः ॥ (तुदा०- आत्म०-अक०-अनिट् ।) मृतिः प्राणत्यागः । ङ श म्रियते प्राणी । ङित्त्वेऽऽप्यस्य मृ ङ ष्टीढ्ये ममिति नियमेन अन्यत्र परस्मैपदम् । ममार मर्त्ता मरिष्यति अमरिष्यत् । इति दुर्गादासः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ¦ मृतौ तु॰ सार्वधातुवे लुङि आशीर्लिङि च आ॰ अन्यत्रपर॰ अक॰ अनिट् म्रियते। अमृत। ममार मर्त्तासिमृषीष्ट।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ (मृ)¦ r. 6th cl. (म्रियते) To die. With अनु, to die after.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ [mṛ], 6 Ā. (but P. in the Perfect, the two Futures and the Conditional) (म्रियते, ममार, अमृत, मरिष्यति, मर्तुम्, मृत) To die, perish, decease, depart from life.-Caus. (मारयति-ते) To kill, slay. -Desid. (मुमूर्षति)

To wish to die.

To be about to die, be on the point of death.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ cl.6 A1. ( Dha1tup. xxviii , 110 ) म्रियते( ep. and mc. also P. ति; cl.1 P. A1. मरति, मरतेRV. ; Impv. मर, Ca1n2. ; pf. ममार, मम्रुःRV. etc. ; p. ममृवस्RV. ; A1. मम्रिरेBhP. ; aor. अमृतSubj. मृथाह्RV. AV. ; Pot. मुरीय. AV. ; म्रिषीष्टPa1n2. 1-3 , 61 ; fut. मर्ताGr. ; मरिष्यतिAV. etc. ; तेMBh. ; inf. मर्तुम्MBh. R. etc. ; मर्तवेAV.Paipp. ; ind.p. मृत्वाBr. ; -मारम्MBh. ) , to die , decease RV. etc. etc. : Pass. म्रियते( cf. above ; sometimes used impers , with instr. ; pf. मम्रे; aor. अमारि) Bhat2t2. : Caus. मारयति( mc. also ते; aor. , अमीमरत्): Pass. मार्यते, to cause to die , kill , slay AV. etc. etc. : Desid. of Caus. See. मिमारयिषु: Desid. मुमूर्षति( Pa1n2. 7-1 , 102 ) , to wish or be about to die , face death S3rS. etc. etc. : Intens. मेम्रीयते, मर्मर्तिGr. ([ cf. Zd. mar , mareta ; Gk. ? for ? ; Lat. mors , morior etc. ; Slav. mre8ti ; Lith. mi4rti ; Goth. maurthr ; Germ. Mord , morden ; Eng. murder.])

"https://sa.wiktionary.org/w/index.php?title=मृ&oldid=362533" इत्यस्माद् प्रतिप्राप्तम्