सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

हरिणः,

हरिणः

अनुवादाः सम्पाद्यताम्

मृगजातयः सम्पाद्यताम्

कृष्णमृगः कस्तूरीमृगः

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगः, पुं, (मृगयते अन्वेषयति तृणादिकं मृम्यते वा इति । मृग् + इगुपधत्वात् कर्त्तरि च कः ।) पशुमात्रम् । (यथा, मनुः । ५ । ९ । “आरण्यानाञ्च सर्व्वेषां मृगाणां माहिषं विना ।” मृगशब्दोऽत्र महिषपर्य्युदासात् पशुमात्रपरः । इति तट्टीकायां कुल्लूकः ।) हस्तिविशेषः । नक्षत्रभेदः । (यथा, इन्द्रजालतन्त्रे । “अश्विनीमृगमूलाश्च पुष्या पुनर्व्वसुस्तथा ॥”) अन्वेषणम् । (यथा, साहित्यदर्पणे । ४ । १७ । “जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । गर्ग उवाच । “प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः । अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः ॥ स्थलजाश्च जलं यान्ति घोरं रासन्ति निर्भयाः । गृहं कपोतः प्रविशेत् क्रव्यादो मूर्द्ध्नि नीयते ॥ मधु वा मक्षिकाः कुर्य्युर्मृत्युं गृहपतेर्वदेत् ॥ मृगपक्षिविकारेषु कुर्य्याद्धोमं सदक्षिणम् । देवाः कपोते इति च जप्तव्याः पञ्चभिर्द्विजैः ॥ गावश्च देया विधिवत् द्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः । एवं कृते शान्तिमुपैति पापं मृगैर्द्बिजैर्व्वा विनिवेदितं यत् ॥” इति मात्स्ये २११ अध्यायः ॥ चतुर्व्विधपुरुषमध्ये पुरुषविशेषः । तस्य लक्षणं यथा, -- वदति मधुरवार्णीं दीर्घनेत्रोऽतिभीरु- श्चपलमतिसुदेहः शीघ्रवेगो मृगोऽयम् । “शशके पद्मिनी तुष्टा मृगे तुष्टा च चित्रिणी । वृषभे शङ्खिनी तुष्टा हये तुष्टा च हस्तिनी ॥ पद्मिनीशशयोर्योनिमेढ्रकौ चतुरङ्गुलौ । चित्रिणीमृगयोर्योनिमेढ्रकौ च तथाविधौ ॥” इति रतिमञ्जरी ॥ (अन्वेष्टा । यथा, ऋग्वेदे । १ । १५४ । २ । “मृगो न भीमः कुचरो गिरिष्ठा ।” “मृगः अन्वेष्टा ।” इति तद्भाष्ये सायणः ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगः [mṛgḥ], [मृग्-क]

(a) A quadruped, an animal in general; नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित- राज्यस्य स्वयमेव मृगेन्द्रता; see मृगाधिप below. (b) A wild beast.

A deer, an antelope; विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः Ś.1.14; R.1.4,5; आश्रममृगो$यं न हन्तव्यः Ś.1.

Game in general.

The spots on the moon represented as an antelope.

Musk.

Seeking, search.

Pursuit, chase, hunting.

Inquiry, investigation.

Asking, soliciting.

A kind of elephant; N. of the third caste of elephants; Mātaṅga L.1.26.29; 'भद्रा मन्द्रा मृगाश्चेति विज्ञेयास्त्रिविधा गजाः । क्रमेण हिमवद्विन्ध्यसह्यजाः ।' com. on Rām.1.6.25.

N. of a particular class of men; मृगे तुष्टा च चित्रिणी; वदति मधुरवाणीं दीर्घनेत्रा$तिभीरुश्चपलमतिसुदेहः शीघ्रवेगो मृगो$यम् Śabdak.

The lunar mansion called मृगशिरस्.

The lunar month called मार्गशीर्ष.

The sign Capricornus of the zodiac.

N. of a district in Śākadvīpa. -Comp. -अक्षी a fawn-eyed or deer-eyed woman; त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः Me.97.

अङ्कः the moon.

comphor.

the wind. -अङ्गना a doe. -अजिनम् a deer's skin. -अण्डजा musk. -अद् m., -अदनः, -अन्तकः a small tiger or hunting leopard, hyena. -अधिपः, अधिराजः a lion; केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः Śi.2.53;-मृगाधिराजस्य वचो निशम्य R.2.41.

अरातिः a lion.

अरिः a lion.

N. of a tree. -अशनः a lion.

आजीवः a hunter.

a hyena. -आविधः a hunter. -आस्यः the sign Capricornus of the zodiac.

इन्द्रः a lion; ततो मृगेन्द्रस्य मृगेन्द्रगामी R.2.3.

the sign Leo of the zodiac. ˚आसनम् a throne. ˚आस्यः an epithet of Śiva. ˚चटकः a hawk. -इष्टः a variety of jasmine. -ईक्षणा a fawn-eyed woman.

ईश्वरः a lion.

the sign Leo of the zodiac. -उत्तमः the best antelope. -उत्तमम्, -उत्तमाङ्गम् the constellation मृगशिरस्.

काननम् a park.

a forest abounding in game. -केतनः the moon. -गामिनी a kind of medicinal substance (Mar. वावडिंग). -चर्या the acting like a deer (a kind of penance); अथैनामन्बवेक्षस्व मृगचर्या- मिवात्मनः Mb.3.33.11. -चारिन् a. acting like a deer (as a devotee); leading a deer's life; V.4. -चेटकः the civet-cat; L. D. B. -जलम् mirage. ˚स्नानम् bathing in the waters of the mirage; i. e. an impossibility.-जालिकः, -का a snare for catching deer. -जीवनः a hunter, fowler. -टङ्कः the moon. -तृष्, -तृषा, -तृष्णा, -तृष्णिः, -तृष्णिका, f. mirage; मृगतृष्णाम्भसि स्नातः; see खपुष्प; जातः सखे प्रणयवान् मृगतृष्णिकायाम् Ś.6.16; Bhāg.4.7. 28; Bh.2.5. मृगतृष्णारूप means 'resembling a mirage', ill-founded; मृगतृष्णारूपमेतद् दर्शनम् ŚB. on MS.9.1.31.-तोयम् the water of a mirage. -दंशः, -दंशकः a dog.-दर्पः musk. -दावः a park, preserve. -दृश् f. a fawneyed woman; तदीषद्विस्तारि स्तनयुगलमासीन्मृगदृशः U.6.35. (-m.) the sign Capricornus of the zodiac. -दृष्टिः a lion.-द्युः a hunter. -द्युव a. gambling for deer; हरामि राम- सौमित्री मृगो भूत्वा मृगद्युवौ Bk.5.47. -द्विष् m. a lion. -धरः the moon. -धूर्तः, -धूर्तकः a jackal. -नयना a fawn-eyed woman.

नाभिः musk; प्रस्थं हिमाद्रेर्मृगनाभिगन्धि Ku.1.54; Ṛs.6.13; Ch. P.8; R.17.24.

the musk-deer; दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः R.4.74. ˚जा musk.

पतिः a lion; नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः Bv.1.1.

a roe-buck.

a tiger. -पालिका the musk-deer. -पिप्लुः the moon. -पोतः, -पोतकः a fawn.-प्रभुः a lion. -प्रियम् grass growing on mountains.-ब(व)धाजीव a hunter. -बन्धिनी a net for catching deer. -भोजनी bitter apple. -मत्तकः a jackal. -मदः musk; कुचतटीगतो यावन्मातर्मिलति तव तोयैर्मृगमदः G. L.7; मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे Gīt.7; चन्दनमृगमद- लेपं गमितौ क्षोण्या नु वक्षोजौ Mv.7.24; also मृगमदसौरभ- रभसवशं ...... Gīt. ˚वासा a musk-bag. -मन्द्रः N. of a class of elephants; Rām.1.6.25. -मांसम् venison. -मातृका a doe. -मासः the month of Mārgaśīrṣa. -मुखः the sign Capricornus of the zodiac. -यूथम् a herd of deer.-राज् m.

a lion; पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ Śi.9.18.

राजः a lion; शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्ग- मिवारुरोह R.6.3.

the moon. ˚धारिन्, ˚लक्ष्मन् m. the moon.

रिपुः a lion.

the sign Leo. -रोमम् wool. ˚जम् a woollen cloth. -रोचना yellow pigment. -रोम, -रोमज a. woolen.-लाञ्छन, -लक्ष्मन् m. the moon; अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः Śi.2.53. ˚जः the planet Mercury. -लेखा the deer-like streak on the moon; मृगलेखामुषसीव चन्द्रमाः R.8.42. -लोचनः the moon. (-ना, -नी) a fawn-eyed woman. -लोमिक woollen. -वधू a female deer, doe. -वल्लभः a kind of grass (कुन्दर).-वाहनः wind. -वीथिका, -वीथी N. of that portion of the moon's course which includes the constellations श्रवणा, शतभिषज् and पूर्वाभाद्रपदा.

व्याधः a hunter.

Sirius or the dogstar.

an epithet of Śiva. -शायिका the reclining posture of a deer. -शावः a fawn; मृगशावैः सममेधितो जनः Ś.2.19. -शिरः, -शिरस् n., -शिरा N. of the fifth lunar mansion consisting of three stars.-शीर्षम् the constellation मृगशिरस्. (-र्षः) the lunar month Mārgaśīrṣa. -शीर्षन् m. the constellation मृग- शिरस्. -श्रेष्ठः a tiger. -हन् m. a hunter.

"https://sa.wiktionary.org/w/index.php?title=मृगः&oldid=506906" इत्यस्माद् प्रतिप्राप्तम्