यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगतृषा, स्त्री, (मृगाणां तृषा अस्त्यस्यामिति । अर्श आदित्वात् अच् । टाप् ।) मृगतृष्णा । इति शब्दरत्नावली ॥ (यथा, कामन्दकिनीति- सारे । ३ । १३ । “जगन्मृगतृषातुल्यं वीक्ष्येदं क्षणभङ्गुरम् । स्वजनैः सङ्गतः कुर्य्यात् धर्म्माय च सुखाय च ॥”)

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगतृषा¦ f. (-षा) Mirage: see the last.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगतृषा/ मृग--तृषा ( Ka1m. ) f. " deer-thirst " , mirage , vapour floating over sands or deserts , fancied appearance of water in deserts.

"https://sa.wiktionary.org/w/index.php?title=मृगतृषा&oldid=362728" इत्यस्माद् प्रतिप्राप्तम्