यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशिरा, स्त्री, (सर्व्वे सान्ता अकारान्ताश्चेति मृगशिरोऽदन्तः । मृगशिर + टाप् ।) मृग- शिरोनक्षत्रम् । इति शब्दरत्नावली ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशिरा/ मृग--शि f. ( L. )the नक्षत्रमृग-शिरस्.

"https://sa.wiktionary.org/w/index.php?title=मृगशिरा&oldid=363407" इत्यस्माद् प्रतिप्राप्तम्