यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुकोष्ठ¦ m. (-ष्ठः) A man of lax bowels, one easily affected by medicine. E. मृदु, and कोष्ठ intestinal canal.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुकोष्ठ/ मृदु--कोष्ठ mfn. having relaxed bowels , relaxed Car.

"https://sa.wiktionary.org/w/index.php?title=मृदुकोष्ठ&oldid=503592" इत्यस्माद् प्रतिप्राप्तम्