यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे, ङ प्रतीदाने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-अनिट् ।) प्रतीदानं परिवर्त्तः । ङ, मयते धान्येन माषं लोकः । इति दुर्गादासः ॥

मे, त्रि, मह्यम् । आमाके इति भाषा । मम आमार इतिभाषा । एते अस्मच्छब्दस्य चतुर्थी- षष्ठ्येकवचनाभ्यां निष्पन्ने । इति व्याकरणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे¦ प्रतीदाने भ्व॰ आत्म॰ सक॰ अनिट्। मयते अमास्त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे¦ r. 1st cl. (मयते)
1. To barter or exchange.
2. To return, to restore.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे [mē], 1 Ā. (मयते, मित; desid. मित्सते) To exchange or barter. -With. नि or विनि to exchange or barter.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मे cl.1 A1. ( Dha1tup. xxii , 65 ) मयते( ep. also P. मयति; pf. मन्मेGr. ; aor. अमास्तib. ; fut. माता, मास्यतेib. ; ind.p. -मित्यor -मायib. ).to exchange , barter(See. अप-. and नि-मे): Caus. मापयतिib. : Desid. मित्सतेib. : Intens. मेमीयत्च्, मामेति, मामातिib.

मे ( onomat. )imitative of the sound of a bleating goat( मे-मे-कृ, to bleat) Ka1v.

"https://sa.wiktionary.org/w/index.php?title=मे&oldid=503596" इत्यस्माद् प्रतिप्राप्तम्