यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदः, [स्] क्ली, (मेद्यति स्निह्यतीति । मिद् + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति “मेदः स्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासा- दीन् दौर्गन्ध्यञ्च ।” “पूर्ब्बः पूर्ब्बोऽतिवृद्धत्वाद्वर्द्धयेद्धि परं परम् । तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ॥” “क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् । तावद्यावदरोगः स्यान्नरो रोगसमन्वितः ॥” इति सुश्रुते सूत्रस्थाने १५ अध्यायः ॥ “तृतीया मेदोधरा नाम मेदो हि सर्व्वभूताना- मुदरस्थमन्वस्थिषु च महत्सु च मज्जा भवति ॥” इति तत्रैव शारीरस्थाने ४ अध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस् नपुं।

शुद्धमांसस्नेहः

समानार्थक:मेदस्,वपा,वसा

2।6।64।2।5

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस्¦ न॰ मेद--असुन्। मांसजन्ये धातुभेदे (वसा) अच्। मेद अत्रैव पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस्¦ n. (-दः)
1. Marrow; applicable not merely to the marrow of the bones, but more properly, to the serous or adipose secretion that spreads amongst the muscular fibres, and which is consi- dered as performing the same functions to the flesh that the marrow of the bones performs to them: in Hindu physiology its proper seat is said to be the abdomen.
2. Morbid or unnatural corpulency. E. मिद् to be unctuous, असुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस् [mēdas], n. [मेद-असुन्]

Fat, marrow (one of the seven dhātus of the body and supposed to lie in the abdomen); Ms.3.182; मेदसा तर्पयेद् देवानथर्वाङ्गिरसः पठन् Y.1.44; पिपीलिकाभिराचीर्णमेदस्त्वङ्मांसशोणितम् Bhāg.7.3.15.

Corpulence, fat of the body; मेदच्छेदकृशोदरं लघु भवत्यु- त्थानयोग्यं वपुः Ś.2.5.

Excessive fatness, morbid corpulence. -Comp. -अर्बुदम् a fatty tumour. -कृत् m., n. flesh. -गण्डः a kind of fatty excrescence. -ग्रन्थिः a fatty tumour. -जम्, -तेजस् n. a bone. -दोषः, -रोगः excessive fatness. -धरा a membrane in the abdomen containing the fat. -पिण्डः a lump of fat. -वहम् a lymphatic. -वृद्धिः f.

increase of fat, corpulence.

enlargement of the scrotum.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस् n. fat , marrow , lymph (as one of the 7 धातुs , See. ; its proper seat is said to be the abdomen) RV. etc.

मेदस् n. excessive fatness , corpulence S3a1rn3gS.

मेदस् n. a mystical term for the letter व्Up.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस् न.
मेद, भा.श्रौ.सू. 7.19.2।

"https://sa.wiktionary.org/w/index.php?title=मेदस्&oldid=503603" इत्यस्माद् प्रतिप्राप्तम्