यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिरः, त्रि, (मेधास्यास्तीति । मेधा + “मेधारथा- भ्यामिरन्निरचौ वक्तव्यौ ।” ५ । २ । १०९ । इति काशिकोक्त्या इरन् ।) मेधावी । इति त्रिकाण्ड- शेषः ॥ (यथा, ऋग्वेदे । १ । २५ । २० । “त्वं विश्वस्य मेधिर ! दिवश्च ग्मश्च राजसि ।” “हे मेधिर ! मेधाविन् ! वरुण ।” इति तद्भाष्ये सायणः ॥ यज्ञवान् । हविष्मान् । यथा, ऋग्- वेदे । १० । १०० । ६ । “इन्द्रस्य सुनुकृतं दैव्यं सहोग्निर्गृहेजरिता मेधिरः कविः ।” “मेधो यज्ञः हविर्वा तद्बान् ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिर¦ त्रि॰ मेधा + अस्त्यर्थे इरच्। मेधावति त्रिका॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिर¦ mfn. (-रः-रा-रं) Intelligent, possessing a ready and just appre- hension. E. मेधा apprehension, इरच् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिर [mēdhira], a. Intelligent, wise.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिर mfn. (fr. मेधा)intelligent , wise (said of वरुण, इन्द्र, अग्निetc. ) RV.

"https://sa.wiktionary.org/w/index.php?title=मेधिर&oldid=368020" इत्यस्माद् प्रतिप्राप्तम्