यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनादः, पुं, (मे इति नादोऽस्य ।) विडालः । छागः । मयूरः । इति मेदिनी । दे, ३९ ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनाद¦ पुंस्त्री॰ मे इति नादो यस्य।

१ विडाले

२ छागे

३ मयूरे च मेदि॰ स्त्रियां ङीष्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनाद¦ m. (-दः)
1. A cat.
2. A goat.
3. A peacock. E. मे imitative cry, mew, नाद sound.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनादः [mēnādḥ], 1 A peacock.

A cat.

A goat.

मेन्धिका, �3मेन्धी N. of a plant (Mar. मेंदी) (from the leaves of which a reddish dye is extracted, wherewith to colour the tips and nails of fingers, the soles of the feet, and the palms of the hand).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनाद/ मे--नाद m. " making the sound मे" , a goat L.

मेनाद/ मे--नाद m. a cat L.

मेनाद/ मे--नाद m. a peacock L.

मेनाद/ मे-नाद See. 2. मे.

"https://sa.wiktionary.org/w/index.php?title=मेनाद&oldid=368133" इत्यस्माद् प्रतिप्राप्तम्