यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्री, स्त्री, (मैत्र + ङीप् । यद्वा, मित्र + भावे ष्यञ् + ङीष् । ततः “हलस्तद्धितस्य ।” ६ । ४ । १५० ।” इति यलोपः ।) मित्रस्य भावः । मित्रस्य कर्म्म । इत्यमरभरतौ ॥ व्यक्तिविशेषै- र्मैत्रीकरणनिषेधो यथा, -- “विद्बिष्टपतितोन्मत्तबहुवैरातिकीटकैः । बन्धकीबन्धकीभर्त्तृक्षुद्रानृतकथैः सह ॥ तथातिव्ययशीलैश्च परीवादरतैः शठैः । बुधो मैत्रीं न कुर्व्वीत नैकः पन्थानमाश्रयेत् ॥” इति विष्णुपुराणे तृतीयेऽंशे ११ अध्यायः ॥ “विद्बिष्टादिभिर्मैत्रीं न कुर्व्वीत । बहुभिर्व्वैरं यस्य । अतिकीटकः अत्यन्तं कीटवत् पीडकः । कण्टकैरिति पाठेऽपि स एवार्थः । बन्धकी असती ।” इति तट्टीका ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्री f. See. below

मैत्री f. friendship , friendliness , benevolence , good will (one of the 4 perfect states with Buddhists Dharmas. 16 ; See. MWB. 128 ) MBh. Ka1v. etc.

मैत्री f. Benevolence personified (as the daughter of दक्षand wife of धर्म) BhP.

मैत्री f. close contact or union Megh. Vcar.

मैत्री f. ( ifc. )equality , similarity Prasannar.

मैत्री f. N. of the नक्षत्रअनुराधाL.

मैत्री f. N. of an उपनिषद्(See. under मैत्रि).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of दक्ष and a wife of Dharma; mother of प्रसाद. भा. IV. 1. ४९-50.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAITRĪ : Daughter of Dakṣa. Thirteen daughters of Dakṣa were married to Dharmadeva. Maitrī was one of them. Maitrī bore a son named Abhaya to Dharma- deva. (4th Skandha, Bhāgavata).


_______________________________
*2nd word in right half of page 469 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्री स्त्री.
(मित्र + अण् + ङीप्) (ईंधन, अर्थात् गाय के उपले आदि को) मित्र को सम्बोधित एक ऋचा से (अगिन् में फेंकना) (पच्यमानान् मैत्र्या उपचरति), आप.श्रौ.सू. 15.4.4; ऋ.वे. 3.59.6; श्रौ.को. (सं.) I.67।

"https://sa.wiktionary.org/w/index.php?title=मैत्री&oldid=503612" इत्यस्माद् प्रतिप्राप्तम्