यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेयम्, क्ली, (मारं कामं जनयतीति । मार + ढक् । निपातनात् साधुः ।) मद्यविशेषः । इत्य- मरः । २ । १० । ४२ ॥ “यद्यपि । ‘सीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानाम्लसंहितम् ॥’ इति माधवेन भेदः कृतः । तथापि सूक्ष्ममनादृ- त्येदमुक्तम् । मारं कामं जनयति मैरेयं ष्णेयः । निपातनादात् ऐत्वम् ।” इति भरतः ॥ (यथा, “मद्यन्तु सीधुर्मैरयमिरा च मदिरा सुरा । कादम्बरी वारुणी च हालापि बलवल्लभा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ क्वचित्, पुंलिङ्गेऽपि दृश्यते । यथा, -- “तीक्ष्णः कषायो मदकृत् दुर्नामकफगुल्महृत् । कृमिमेदोऽनिलहरो मैरयो मधुरो गुरुः ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेय नपुं।

इक्षुशाकादिजन्यमद्यम्

समानार्थक:मैरेय,आसव,सीधु

2।10।41।2।1

मध्वासवो माधवको मधु माध्वीकमद्वयोः। मैरेयमासवः सीधुर्मेन्दको जगलः समौ॥

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेय¦ न॰ मिरायां देशभेदे ओषधिमेदे वा भवं ढक्। मिरादेशजाते

१ आसवे
“मैयेयं धातकीपुष्पगुडधानाम्लसम्भवम्” माधवोक्ते

२ मद्यभेदे च न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेय¦ n. (-यं) A sort of spirituous liquor, prepared from the blossoms of the Lythrum fruticosum, with sugar, &c. E. मिरा said to be the name of a country or drug, ढक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेयः [mairēyḥ] यम् [yam] मैरेयकः [mairēyakḥ] कम् [kam], यम् मैरेयकः कम् A kind of intoxicating drink (a combination of सुरा and आसव); अधिरजनि वधूभिः पीतमैरेयरिक्तम् Śi.11.51; G. L.34; पीत्वा च मधु- मैरेयम् Bhāg.6.1.59; मैरेयं सरसिजीमुखाम्बुजस्थं चक्राह्वाः सह गृहिणीभिरापिबन्ति Rām. Ch.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैरेय m. n. a kind of intoxicating drink( accord. to Sus3r. Sch. a combination of सुराand आसव) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=मैरेय&oldid=369503" इत्यस्माद् प्रतिप्राप्तम्