यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदकः, पुं, क्ली, (मोदयति बालादीनिति । मुद + णिच् + ण्वुल् ।) खाद्यविशेषः । इत्यमरः । ३ । ५ । ३३ ॥ मोया इति भाषा । अस्य दान- मन्त्रो यथा, -- “मोदकं स्वादुसंयुक्तं शर्करादिविनिर्म्मितम् । मया निवेदितं भक्त्या गृहाण परमेश्वरि ! ॥” इति दुर्गोत्सवपद्धतिः ॥ गुडः । यवासशर्करा । इति राजनिर्घण्टः ॥ शर्करादिद्वारापक्वौषधविशेषः । अस्य पूर्णवीर्य्यं षण्मासं तिष्ठति । इति सुखबोधः ॥ (यथा, -- “वटका अथ कथ्यन्ते तन्नाम गुटिका वटी । मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥ द्रवन्तु द्बिगुणं देयं मोदकेषु भिषग्वरैः ॥ द्रवं द्रवरूपद्रव्यं कर्षप्रमाणं तन्मात्रा बलं दृष्ट्वा प्रयुज्यते । बलमिति कालादेरप्युपलक्षणम् ।” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥) हर्षके, त्रि । इति मेदिनी । के, १४१ ॥ (यथा, महाभारते । ७ । ३५ । ३८ । “हतारोहांश्छिन्नघण्टान् क्रव्यादगणमोद- कान् ॥”)

मोदकः, पुं, (मोदयति मिष्टान्ननिर्म्माणेनेति । मुद् + णिच् + ण्वुल् ।) वर्णसङ्करजातिविशेषः । मयरा इति भाषा । स च शूद्रायां क्षत्त्रिया- ज्जातः । इति स्मृतिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदक¦ पु॰ मोदयति मुद--णिच्--ण्वुल्।

१ खाद्यभेदे (मोया)अमरः। शूद्रायां क्षत्रियाज्जाते

२ वर्णसङ्करजातिभेदे(मयरा) स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदक¦ mfn. (-कः-की-कं) Delighting, rejoicing, causing happiness or de- light. mn. (-कः-कं) A sort of sweetmeat. m. (-कः) A mixed caste. E. मुद् to be glad, in the causal form, to make glad, and ण्वुल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदक [mōdaka], a. (-का, -की f.) [मोदयति-मुद् णिच् ण्वुल्]

Pleasing, delighting, gladdening.

Glad, delighted.

कः, कम् A sweetmeat in general; Y.1.289 (com. मोदकाः लड्डुकाः).

A kind of pill (in medicine). -कः N. of a mixed tribe (sprung from a Kṣatriya father and a Śūdra mother). -Comp. -कारः a confectioner.-वल्लभः N. of Gaṇeśa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदक mfn. ( ifc. )gladdening , exhilarating MBh.

मोदक m. n. a small round sweetmeat , any sweetmeat MBh. R. etc.

मोदक m. (in medicine) a kind of pill Sus3r. Bhpr.

मोदक m. a partic. mixed caste (the sons of a क्षत्रियby a शूद्रmother) L.

मोदक n. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=मोदक&oldid=370295" इत्यस्माद् प्रतिप्राप्तम्