यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनम्, क्ली, (मुनेर्भाव इति । मुनि + अण् ।) शब्द- प्रयोगराहित्यम् ॥ तत्पर्य्यायः । अभाषणम् २ । तूष्णीम् ३ तूष्णीकाम् ४ । इत्यमरः । २ । ७ । ३६ ॥ (यथा, रघुवंशे । १ । २२ । “ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥”) कर्म्मविशेषे मौनाचरणं यथा, -- “उच्चारे मैथुने चैव प्रस्रावे दन्तधावने । स्नाने भोजनकाले च षट्सु मौनं समाचरेत् ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौन नपुं।

मौनम्

समानार्थक:मौन,अभाषण,तूष्णीं,तूष्णीकां

2।7।36।1।3

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

वैशिष्ट्य : मौनशीलः#मौनव्रतिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौन¦ न॰ मुनेर्भावः। वाग्व्यापारराहित्ये
“उच्चारे[Page4766-b+ 38] मैथुने चैव प्रस्नावे दन्तधावने। स्नाने भोजनकाले चषट्सु मौनं समाचरेत्” इति स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौन¦ n. (-नं) Silence, taciturnity. E. मुनि a sage, (who practises,) अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनम् [maunam], [मुनेर्भावः अण्]

Silence, taciturnity; विभूषणं मौनमपण्डितानाम् Bh.2.7; मौनं सर्वार्थसाधनम् 'open your lips'; मौनं समाचर 'hold your tongue'.

The unblooming state (अप्रफुल्लीभाव); गुञ्जति मञ्जु मिलिन्दे मा मालति मौनमुपयासीः Bv.1.19. -Comp. -मुद्रा the attitude of silence. -व्रतम् a vow of silence.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौन m. (fr. मुनि)a patr. A1s3vS3r.

मौन m. pl. N. of a dynasty VP.

मौन n. the office or position of a मुनिor holy sage S3Br. MBh.

मौन n. silence , taciturnity ChUp. Mn. MBh. etc. ( मौनंwith कृ, or वि-धाor सम्-आ-चर्, to observe silence , hold one's tongue).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mauna, ‘descendant of Muni,’ is the patronymic of Aṇīcin in the Kauṣītaki Brāhmaṇa (xxiii. 5).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मौन&oldid=503623" इत्यस्माद् प्रतिप्राप्तम्