यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनी, [न्] पुं, (मौनमस्यास्तीति । मौन + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) मुनिः । इति जटाधरः ॥ (यथा, मार्कण्डेये । ७५ । ३९ । “ततः स चिन्तथामास राजा जामातृकारणम् । विवेद च न तन्मौनी जगृहेऽर्घञ्च तं नृपः ॥”) मौनयुक्ते, त्रि । यथा, -- “सिनीवाली कुहूर्व्वापि यदि सोमदिने भवेत् । गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम् ॥ एतच्च मौनमरुणोदयमारभ्य स्नानपर्य्यन्तं कार्य्यं न तु स्नानकालमात्रे ।” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनिन्¦ त्रि॰ मौनमस्त्यस्व इनि।

१ वाग्व्यापाररहिते।

२ मुनौ पु॰ जटा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनिन्¦ mfn. (-नी-निनी-नि) Silent, taciturn. m. (-नी) An ascetic, a hermit, a religious sage, one who has overcome his passions and retired from the world. E. मौन silence, and इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनिन् [maunin], a. (-नी f.) [मौनमस्यास्ति इनि] Observing a vow of silence, silent, taciturn; तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येनकेनचित् Bg.12.19. -m. A holy sage, an ascetic, a hermit; also मौनिः; एवं ब्रुवति मौनीश आगताश्चापवाहकाः A. Rām.1.6.21.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौनिन् mfn. observing silence , silent , taciturn MBh. Ka1v. etc.

मौनिन् m. = मुनि(sometimes ifc. in proper names e.g. गोपीनाथ-म्).

"https://sa.wiktionary.org/w/index.php?title=मौनिन्&oldid=371486" इत्यस्माद् प्रतिप्राप्तम्