यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यः, पुं, (याति वातीति । या गतौ + डः ।) वायुः । यशः । योगः । यानम् । याता । इति शब्द- रत्नावली ॥ सर्व्वनाम । यच्छब्दार्थ इति यावत् । इति विश्वः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यः [yḥ], 1 One who goes or moves, a goer, mover.

Wind, air.

Union.

Fame.

Barley.

Restraint.

Light.

Abandoning.

One of the eight syllabic feet (गण) consisting of one short syllable followed by two long ones.

N. of Yama.

या Going.

Restraining.

Religious meditation (ध्यान).

Obtaining.

An epithet of Lakṣmī.

Pudendum muliebre.

"https://sa.wiktionary.org/w/index.php?title=यः&oldid=372315" इत्यस्माद् प्रतिप्राप्तम्