यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष, क ङ महि । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् ।) क ङ, यक्षयते । महि पूजायाम् । इति दुर्गादासः ॥

यक्षः, पुं, (यक्ष्यते पूज्यत इति । यक्ष + घञ् । यद्वा, ईं लक्ष्मीमक्ष्णोतीति । अक्ष + अण् ।) गुह्यकमात्रम् । गुह्यकेश्वरः । इति मेदिनी । षे, २२ ॥ इन्द्रगृहम् । धनरक्षकः । इति सारस्वतः ॥ यक्षस्वरूपं यथा, -- “आजग्मुर्यक्षनिकराः कुबेरवरकिङ्कराः । शैलजप्रस्तरकरा अञ्जनाकारमूर्त्तयः ॥ विकृताकारवदनाः पिङ्गलाक्षा महोदराः । स्फटिका रक्तवेशाश्च दीर्घस्कन्धाश्च केचन ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥ यक्षगणो यथा, -- “प्रचेतसः सुता यक्षास्तेषां नामानि मे शृणु । केवलो हरिकेशश्च कपिलः काञ्चनस्तथा । मेघमाली च यक्षाणां गण एष उदाहृतः ॥” तस्य व्युत्पत्तिर्यथा, -- “धातुर्यक्षत्यथोक्तस्त्वददने क्षपणे च सः । यद्यक्षत्युक्तवानेष तस्माद्यक्षो भवत्ययम् ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ (अपरा निरुक्तिर्यथा, विष्णुपुराणे । १ । ५ । ४१ । “मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते । ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ॥” पुं, क्ली, पूजा । यथा, ऋग्वेदे । ७ । ६१ । ५ । “अमूरा विश्वा वृषणा विमा वां न यामु चित्रं ददृशे न यक्षम् ॥” “न यक्षं न पूजा दृश्यते ।” इति तद्भाष्ये सायणः ॥ तथाच अथर्व्ववेदे । १६ । २ । २४ । “तव यक्षं पशुपते अप्स्वन्तः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।69।2।1

किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष¦ पूजायां चु॰ आ॰ सक॰ मेट्। यक्षयते अययक्षत।

यक्ष¦ पु॰ यक्ष्यते यक्ष--कर्मणि घञ्।

१ देवयोनिभेदे

२ तदीश्वरेकुवेरे मेदि॰

३ इन्द्रगृहे सारस्वतः। भावे घञ्

४ पूजने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष¦ m. (-क्षः)
1. A demi-god, attendant especially on KUVE4RA, and em- ployed in the care of his gardens and treasures.
2. A name of KUVE4RA.
3. The residence of INDRA. f. (-क्षी) The wife of KUVE4RA. E. यक्ष् to worship, aff. घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षः [yakṣḥ], [यक्ष्यते, यक्ष्-कर्मणि घञ्]

N. of a class of demigods who are described as attendants of Kubera, the god of riches, and employed in guarding his gardens and treasures; यक्षोत्तमा यक्षपतिं धनेशं रक्षन्ति वै प्रासगदादिहस्ताः Hariv.; Me.68; Bg.1.23;11.22.

A kind of ghost or spirit; तन्न व्यजानन्त किमिदं यक्षमिति Ken.3.2.

N. of the palace of Indra.

N. of Kubera.

Worship.

A dog.

क्षम् A ghost.

Sacrifice.

Anything honoured.

क्षी A female Yakṣa.

N. of Kubera's wife.

The Yakṣa. class; अल्पवीर्या यदा यक्षी श्रूयते मुनिपुंगव Rām.1.25.2. -Comp. -अधिपः, -अधिपतिः, -इन्द्रः Kubera, the lord of Yakṣas.-आमलकम् the fruit of the पिण्डखर्जूर tree. -आवासः the fig-tree. -कर्दमः an ointment consisting of camphor, agallochum, musk and Kakkola (according to others, also sandal and suffron) mixed in equal proportions; यक्षकर्दममृदून्मृदिताङ्गं ... सिषिचुरुच्चकुचास्तम् N.21.7; (कर्पूरागुरु- कस्तुरीकक्कोलैर्यक्षकर्दमः Ak.; कुङ्कुमागुरुकस्तूरी कर्पूरं चन्दनं तथा । महासुगन्धमित्युक्तं नामतो यक्षकर्दमः ॥). -ग्रहः the being possessed by Yakṣas or evil spirits; a kind of insanity. -तरुः the fig-tree. -धूपः resin, incense. -बलिः a particular nuptial ceremony. -रसः a kind of intoxicating drink.-राज् m.

N. of Kubera; प्रतिसिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव Bhāg.1.9.9.

a place prepared for wrestling and boxing. -राजः N. of Kubera. -रात्रिः f. the festival called Dīpāli, q. v. -वित्तः one who is like a Yakṣa,i. e. the guardian of wealth, but who never uses it; तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः Bhāg.11.23.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष n. a living supernatural being , spiritual apparition , ghost , spirit RV. AV. VS. Br. Gr2S3rS. ( accord. to some native Comms. = यज्ञ, पुजा, पूजितetc. )

यक्ष m. N. of a class of semi-divine beings (attendants of कुबेर, exceptionally also of विष्णु; described as sons of पुलस्त्य, of पुलह, of कश्यप, of खसाor क्रोधा; also as produced from the feet of ब्रह्मा; though generally regarded as beings of a benevolent and inoffensive disposition , like the यक्षin कालिदास's मेघ-दूत, they are occasionally classed with पिशाचs and other malignant spirits , and sometimes said to cause demoniacal possession ; as to their position in the Buddhist system See. MWB. 206 , 218 ) Up. Gr2S. Mn. MBh. etc.

यक्ष m. (with जैनs) a subdivision of the व्यन्तरs

यक्ष m. N. of कुबेरVarYogay.

यक्ष m. of a मुनिR.

यक्ष m. of a son of श्वफल्कVP.

यक्ष m. of इन्द्र's palace L.

यक्ष m. a dog L.

यक्ष m. N. of कुबेर's wife L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a राक्षस and a son of खशा. As he wanted to eat his own mother, he got the name of यक्ष; of four hands and four feet, a fearful figure wandering in the night in search of prey; took the form of Vasuruci and lived with the apsaras क्रथुस्थला in Nandana; she bore him a son रजतनाभ; went home in the हिमालयस् with the son, when क्रथुस्थला came to know of his birth as a राक्षस. Br. III. 7. ६०, १००-17; २२. १४; ४१. ३०; ७१. १११; वा. ६९. १६०, १६७.
(II)--a son of गान्दिनी. वा. ९६. ११०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAKṢA :

1) General. A class of Semi-gods. There are chiefly three classes of inhabitants in Heaven:--Devas, Gaṇa- devas and Upadevas. Gaṇadevas consist of the 12 Ādityas, 10 Viśvadevas, 8 Vasus, 36 Tuṣitas, 64 Ābhās- varas, 49 Anilas 220 Mahārājikas, 12 Sādhyas and 11 Rudras.

Among the Upadevas there are 10 subdivisions. They are, Vidyādharas, Apsaras, Yakṣas, Rākṣasas, Gandhar- vas, Kinnaras, Piśācas, Guhyakas, Siddhas and Bhūtas.

2) Origin. There are different views relating to the origin of the Yakṣas. In Mahābhārata, Ādi Parva, Chapter l we find that the Yakṣas took birth after Brahmā's birth from “Virāṭ Puruṣa's” aṇḍa. According to a statement in Agni Purāṇa, Chapter 19, Yakṣas and Rākṣasas were born from Munī, the grand daughter of Kaśyapaprajāpati. Thus Yakṣas and Rākṣasas are relat- ed as brothers. In Mahābhārata, Ādi Parva, Chapter 66, Verse 7, there is another passage which says that Yakṣas are the progeny of the sage Pulastya.

3) Other details.

i) Once Śukadeva sang the story of Mahābhārata to the Yakṣas. (M.B. Ādi Parva, Chapter 1, Verse 108).

(ii) Lakhs of Yakṣas remain in Kubera's assembly, worshipping him. (M.B. Sabhā Parva, Chapter 10, Verse 18).

(iii) There are Yakṣas in Brahmā's assembly also. (M.B. Sabhā Parva, Chapter 11, Verse 56).

(iv) Kubera is the King of Yakṣas. (M.B. Vana Parva, Chapter 111, Verse 10).

(v) Bhīmasena once drove away Yakṣas and Rākṣasas. (M.B. Vana Parva, Chapter 16, Verse 57).

(vi) On another occasion, Sunda and Upasunda defeated and persecuted the Yakṣas. (M.B. Vana Parva, Chap- ter 208, verse 7).


_______________________________
*3rd word in right half of page 892 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yakṣa is found several times in the Rigveda[१] and the Atharvaveda[२] in passages in which Ludwig[३] sees the meaning of a feast or holy practice in accordance with the native commentators. It is, however, very doubtful whether this sense ever occurs.[४]

  1. i. 190, 4;
    iv. 3, 13, v. 70, 4;
    vii. 56, 16;
    61, 5;
    x. 88, 13.
  2. viii. 9, 25;
    x. 2, 32;
    7, 38;
    8, 43;
    xi. 2, 24, etc.
  3. Translation of the Rigveda, 3, 262.
  4. Cf. St. Petersburg Dictionary, s.v., and Geldner's full discussion, Vedische Studien, 3, 126-143.
"https://sa.wiktionary.org/w/index.php?title=यक्ष&oldid=503627" इत्यस्माद् प्रतिप्राप्तम्