यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षकर्दम पुं।

लेपविशेषः

समानार्थक:यक्षकर्दम

2।6।133।1।1

कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः। गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षकर्दम/ यक्ष--कर्दम m. an ointment or perfumed paste (consisting of camphor , agallochum , musk , sandalwood and कक्कोल) Ka1tyS3r. Sch. Dhanv. Hcat.

"https://sa.wiktionary.org/w/index.php?title=यक्षकर्दम&oldid=372439" इत्यस्माद् प्रतिप्राप्तम्