यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षग्रह¦ m. (-हः) The being possessed by an evil spirit.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षग्रह/ यक्ष--ग्रह m. " the being possessed by -Y यक्ष-tank " , a partic. kind of insanity MBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAKṢAGRAHA : A Graha (Evil Spirit) connected with Yakṣas. Mahābhārata, Vana Parva, Chapter 230, Verse 53, mentions that people become mad owing to the ad- verse influence of this Graha.


_______________________________
*1st word in left half of page 893 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यक्षग्रह&oldid=435676" इत्यस्माद् प्रतिप्राप्तम्