यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मः [yakṣmḥ] यक्ष्मन् [yakṣman], यक्ष्मन् m. [यक्ष्-मनिन्] Pulmonary disease in general; वेगरोधात् क्षयाच्चैव साहसाद् विषमाशनात् । त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥ Charaka. -Comp. -ग्रहः an attack of consumption. -ग्रस्त a. consumptive. -घ्नी grapes.

"https://sa.wiktionary.org/w/index.php?title=यक्ष्मः&oldid=372749" इत्यस्माद् प्रतिप्राप्तम्