यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजतः, पुं, (यजतीति । यज् + “भृमृदृशियजि- पर्विपच्यमितमिनमिहर्य्यिभ्योऽतच् ।” उणा० ३ । ११० । इति अतच् ।) ऋत्विक् । इति सिद्धान्त- कौमुदी ॥ (ऋषिविशेषः । स तु ऋग्वेदस्य ५ म० ६७ । ६८ । सूक्तयोः ऋषिः ॥ त्रि, यष्टव्यः । यथा, ऋग्वेदे । १ । १८१ । ३ । “अहंपूर्ब्बो यजतो धिष्ण्या यः ॥” “यजतो यष्टव्यः ।” इति तद्भाष्ये सायणः ॥ तथा च तत्रैव । २ । ५ । ८ । “यथा विद्बा~ अरं करद्विश्वेभ्यो यजतेभ्यः ।” “यजतेभ्यः सर्व्वेभ्यो यजनीयेभ्यो देवेभ्यः ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत¦ m. (-तः) The officiating priest at a sacrifice. E. यज् to worship, अतच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत [yajata], a.

Holy, divine.

Adorable.

Dignified, sublime.

तः An officiating priest (at a sacrifice).

An epithet of Śiva.

The moon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत mf( आ)n. worthy of worship , adorable , holy , sublime RV. ([ cf. Zd. yazata])

यजत m. a priest(= ऋत्व्-इज्) L.

यजत m. the moon L.

यजत m. N. of शिवL.

यजत m. (with आत्रेय) of a ऋषि(author of RV. v , 67 , 68 ) Anukr.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAJATA : A Yajñakartā (Performer of Yajñas) celebrated in the Ṛgveda.


_______________________________
*3rd word in right half of page 890 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yajata occurs in a hymn of the Rigveda,[१] where he is apparently a Ṛṣi or a sacrificer.

  1. v. 44, 10, 11. Cf. Ludwig, Translation of the Rigveda, 3, 138.
"https://sa.wiktionary.org/w/index.php?title=यजत&oldid=474318" इत्यस्माद् प्रतिप्राप्तम्