यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्रः, पुं, (यजतीति । यज् + “अमिनक्षियजि- वधिपतिभ्योऽत्रन् ।” उणा० ३ । १०५ । इति अत्रन् ।) अग्निहोत्री । इत्युणादिकोषः ॥ (यजनशीले, त्रि । यथा, ऋग्वेदे । ७ । ५२ । १९ । “पिता च तन्नो महान् यजत्रो विश्वेदेवाः समनसो जुषन्त ॥” “यजत्रः यजनशीलः ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्र¦ न॰ यज--अत्र।

१ अग्निहोत्रे उणादि॰

२ तद्वति त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्र¦ m. (-त्रः) A Bra4hamana who has maintained his consecrated fire. E. यज् to sacrifice, अत्रन् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्रः [yajatrḥ], [यज्-अत्र] A Brāhmaṇa who maintains the sacred fire (अग्निहोत्रिन्). -त्रम् Maintenance of the sacred fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्र mf( आ)n. worthy of worship or sacrifice , deserving adoration RV. VS. AV.

यजत्र m. = अग्निहोत्रिन्L.

यजत्र m. = यागL.

यजत्र n. = अग्नि-होत्रL.

"https://sa.wiktionary.org/w/index.php?title=यजत्र&oldid=372897" इत्यस्माद् प्रतिप्राप्तम्