यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्रः, पुं, (यजतीति । यज् + “अमिनक्षियजि- वधिपतिभ्योऽत्रन् ।” उणा० ३ । १०५ । इति अत्रन् ।) अग्निहोत्री । इत्युणादिकोषः ॥ (यजनशीले, त्रि । यथा, ऋग्वेदे । ७ । ५२ । १९ । “पिता च तन्नो महान् यजत्रो विश्वेदेवाः समनसो जुषन्त ॥” “यजत्रः यजनशीलः ।” इति तद्भाष्ये सायणः ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्रः [yajatrḥ], [यज्-अत्र] A Brāhmaṇa who maintains the sacred fire (अग्निहोत्रिन्). -त्रम् Maintenance of the sacred fire.

"https://sa.wiktionary.org/w/index.php?title=यजत्रः&oldid=372900" इत्यस्माद् प्रतिप्राप्तम्