यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजन्तः, पुं, यागकर्त्ता । यजधातोर्झच् प्रत्ययेन निष्पन्नः । इति सिद्धान्तकौमुदी ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजन्त¦ m. (-न्तः) A sacrificer, a worshipper. E. यज् to sacrifice, aff. झच्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजन्त m. a sacrificer , worshipper (?) W.

"https://sa.wiktionary.org/w/index.php?title=यजन्त&oldid=372938" इत्यस्माद् प्रतिप्राप्तम्