यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञियम्, त्रि, (यज्ञमर्हतीति । यज्ञ + “यज्ञर्त्विग्भ्यां घखञौ ।” ५ । १ । ७१ । इति घः ।) यज्ञकर्म्मा- र्हम् । इत्यमरः । २ । ७ । २७ ॥ (यथा, हरिवंशे । २९ । १६ । “कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा ॥”) यज्ञाय हितम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, मनुः । २ । २३ । “कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः ॥”)

यज्ञियः, पुं, (यज्ञाय हितः । यज्ञ + घः ।) द्वापर- युगम् । इति त्रिकाण्डशेषः ॥ (खदिरवृक्षः । तत्पर्य्यायो यथा, -- “खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥” इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥ पलाशः । तत्पर्य्यायो यथा, -- “पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षो सरिद्वरः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय वि।

क्रतुद्रव्यादिः

समानार्थक:यज्ञिय

2।7।27।2।2

सान्नाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम्. दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम्.।

अवयव : अग्नावर्पितम्

सम्बन्धि1 : यज्ञः

 : हविः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय¦ त्रि॰ यज्ञाय हितः घ।

१ यज्ञकर्मयोग्ये अमरः।

२ द्वापरयुगे पु॰ त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय¦ mfn. (-यः-या-यं)
1. Proper for or suitable to a sacrifice.
2. Pious.
3. Sacred. m. (-यः)
1. The third Yuga or Dwa4para age.
2. A god, a deity. E. यज्ञ sacrifice, and घ aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय [yajñiya], a. [यज्ञाय हितः घ]

Belonging to or fit for a sacrifice, sacrificial; अथर्ववेदप्रवराः पूगयज्ञियसामगाः Mb.1. 7.4.

Sacred, holy, divine.

Adorable, worthy of worship.

Devout, pious.

यः A god, deity.

The third or Dvāpara age.

The Udumbara tree.-यम् Implements or materials for sacrifice (यज्ञसामग्री); यज्ञियं च कृतं सर्वं पुरुषै सुसमाहितैः Rām.1.13.37. -Comp. -देशः the land of sacrifices; कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः ॥ Ms.2.23.

शाला a sacrificial hall.

a temple.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय mf( आ)n. worthy of worship or sacrifice , sacred , godly , divine (applied to gods and to anything belonging to them) RV. AV. MBh. BhP.

यज्ञिय mf( आ)n. active or eager in worship and sacrifice , pious , devoted , holy RV. AV. TS. Hariv.

यज्ञिय mf( आ)n. belonging to worship or sacrifice , sacrificial , sacred RV. etc.

यज्ञिय m. a god Nir.

यज्ञिय m. N. of the द्वापरor third युगL.

यज्ञिय m. Ficus Glomerata L.

"https://sa.wiktionary.org/w/index.php?title=यज्ञिय&oldid=374617" इत्यस्माद् प्रतिप्राप्तम्