यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्युः, त्रि, (यजतीति । यज् + “यजिमनिशुन्धि- दसिलनिभ्यो युच् ।” उणा० ३ । २० । इति युच् ।) यजुर्व्वेदवेत्ता ब्राह्मणः । इत्युणादि- कोषः ॥ यजमानः । इति संक्षिप्तसारोणादि- वृत्तिः ॥ (यथा, ऋग्वेदे । १ । ३१ । १३ । “त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय ।” “हे अग्ने त्वं यज्यवे यज्योर्यजमानस्य पायुः पालकः ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्यु¦ m. (-ज्युः) A Bra4hmana, conversant with the Yajur-Ve4da. E. यज् to worship, Una4di aff. युच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्यु [yajyu], a.

Pious, devout.

Worshipping, adoring, honouring.

Sacrificing.

ज्युः A priest familiar with the Yajurveda (अध्वर्यु).

The institutor of a sacrifice (यजमान).

An adherent to the यजुःशाखा.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्यु mfn. worshipping , devout , pious RV.

यज्यु mfn. worthy of worship , adorable ib.

यज्यु m. an अध्वर्युpriest L.

यज्यु m. the institutor of a sacrifice(= यजमान) L.

"https://sa.wiktionary.org/w/index.php?title=यज्यु&oldid=374786" इत्यस्माद् प्रतिप्राप्तम्