यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतः, व्य, (यद् + “पञ्चम्यास्तसिल् ।” ५ । ३ । ७ । इति तसिल् । “तद्धितश्चासर्व्वविभक्तिः ।” १ । १ । ३८ । इति तसिल्प्रत्ययान्तस्याव्ययत्वम् ।) हेतुः । यस्मात् । इत्यमरः । ३ । ४ । ३ ॥ (यथा, मनुः । २ । ११७ । “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । अददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत् ॥” यद् + “इतराभ्योऽपि दृश्यन्ते ।” ५ । ३ । १४ । इति तसिल्प्रत्ययेन । येन । यथा, भागवते । २ । ५ । २ । “यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो ! ॥” येभ्यः । यथा, भागवते । १ । १५ । २१ । “तद्वै धनुस्त इषवः सरथो हयास्ते सोऽहं रथी नृपतयो यत आनमन्ति ॥” यत्र । यथा, अभिज्ञानशकुन्तले । “यतो यतः षट्चरणोऽभिवर्त्तते ततस्ततः प्रेरितवामलोचना ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत¦ ताडने उपस्करे च चु॰ स॰ सेट्। यातयति। अयी-यतत् त। निर् + परीवर्त्ते प्रतीरूपशोधने च।

यत¦ यत्ने भ्वा॰ आत्म॰ अक॰ सेट्। यतते अयतिष्टईदित् निष्ठायामनिट् यत्तः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत¦ mfn. (-तः-ता-तं)
1. Governed, controlled.
2. Limited, restrained. n. (-तं) The stirring of an elephant by means of the rider's feet. E. यम् to check, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत [yata], p. p. [यम्-क्त]

Restrained, curbed, controlled, subdued; निराशीर्यतचित्तात्मा Bg.4.21.

Striving, diligent; तांश्चानुसंचार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः Mb.12.31.111.

Limited, moderate; see यम्. -तम् The spurring of an elephant by means of the rider's feet; Mātanga L. -Comp. -आत्मन् a. governing oneself, self-restrained, curbing the senses; (तस्मै) यतात्मने रोचयितुं यतस्व Ku.3.16;1.54. -आहार a. moderate or temperate in eating, abstemious. -इन्द्रियa. one who has restrained his senses or subdued his passions, pure, chaste. -गिर् a. silent. -चित्त, -मनस्, -मानस a. subdued in mind. -मैथुन a. abstaining from sexual intercourse. -वाच् a. restraining one's speech, observing silence, reticent; see वाग्यत. -व्रत a.

observing vows; इन्द्रो$न्यः सर्वदेवानां भवेदिति यतव्रताः Mb.1.31. 13

keeping to one's engagements or promised observances.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत See. under यम्, p.845.

यत mfn. restrained , held in , held forth , kept down or limited , subdued , governed , controlled etc. RV. etc. (See. comp. below)

यत n. restraint (?)See. यतं-कर

यत n. the spurring or guiding of an elephant by means of the rider's feet L.

"https://sa.wiktionary.org/w/index.php?title=यत&oldid=374831" इत्यस्माद् प्रतिप्राप्तम्