यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्नः, पुं, (यत + “यजयाचयतविच्छप्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।) रूपादि- चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः । स च त्रिविधः । प्रवृत्तिः १ निवृत्तिः २ जीवन- योनिः ३ । यथा, -- “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनयोनयः । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्त्तितम् ॥” तेषां कारणं यथा, -- “चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥ निवृत्तिस्तु भवेद्द्वेषाद्द्विष्टसाधनताधियः । यत्नो जीवनयोनिस्तु सर्व्वदातीन्द्रियो भवेत् । शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्त्तितम् ॥” इति भाषापरिच्छेदः ॥ उद्योगः । यथा, -- “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥” इति हितोपदेशः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्न¦ पु॰ यत--भावे नङ्।

१ आयासे

२ उद्योगे वैशेषिकोक्ते प्रवृत्ति-निवृत्तिजीवनयोनिरूपत्रैविध्यापन्ने

३ गुणभेदे च। स चआत्मगुणः इति नैयाविकादयः चित्तगुण इति सांख्यवै-दान्तिकाः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्न¦ m. (-त्नः) Effort, exertion, perseverance, energy. E. यत् to endea- vour strenuously or continuously, aff. नङ् |

यत्न¦ Ind.
1. Where, in what place.
2. When.
3. Because, since, as that. E. यद् what, and त्रल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्नः [yatnḥ], [यत्-भावे नङ्]

An effort, exertion, attempt, endeavour, trial; यत्ने कृते यदि न सिध्यति को$त्रं दोषः H. Pr. 31; Bh.2.5.

Diligence, assiduity, perseverance.

Care, zeal, watchfulness, vigilance; महान् हि यत्नस्तव देवदारौ R.2.56; प्रतिपात्रमाधीयतां यत्नः Ś.1.

Pains, trouble, labour, difficulty; शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः Ku.1.35;7.66; R.7.14. (यत्नेन ind. with great effort, diligently, carefully. यत्नतः carefully, zealously, sedulously; गुणवदगुणवद् वा कुर्वता कार्यमादौ परि- णतिरवधार्या यत्नतः पण्डितेन Bh.2.99. यत्नात्

with great effort.

diligently, vigorously, zealously.

in spite of every effort.

necessarily.) -Comp. -आक्षेपः (in Rhet.) an objection raised even though there be an attempt to stop it.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्न m. activity of will , volition , aspiring after Kan2. Bha1sha1p.

यत्न m. performance , work Bhar.

यत्न m. (also pl. )effort , exertion , energy , zeal , trouble , pains , care , endeavour after( loc. or comp. ) Mn. MBh. etc. ( यत्नंwith कृ, आ-स्था, समा-स्था, आ-धाand loc. or inf. , " to make an effort or attempt " , " take trouble or pains for " ; यत्नेनor त्नैस्, " with effort " , " carefully " , " eagerly " , " strenuously " [also यत्नibc. ] ; यत्नेना-पि, " in spite of every effort " ; यत्नैर् विना, " without -effeffort " ; यत्नात्, with or notwithstanding -effeffort ; महतो यत्नात्" , with great -effeffort " , " very carefully ")

यत्न m. a special or express remark or statement A1pS3r. Sch.

यत्न यत्यSee. p.841 , cols. 1 and 2.

"https://sa.wiktionary.org/w/index.php?title=यत्न&oldid=375476" इत्यस्माद् प्रतिप्राप्तम्